________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [१४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४९]
पाउम्भवामो पासामो ताव सकस्स देविंदस्स देवरन्नो दिव्यं देविहि जाव अभिसमन्नागयं पासतु ताव अम्हविसक्के देविदे देवराया दिव्वं देविढि जाव अभिसमण्णागयं, तं जाणामो ताव सक्कस्स देविंदस्स देवरन्नो दिव्वं लादेविहिं जाव अभिसमन्नागयं जाणउ ताव अम्हवि सके देविंदे देवराया दिव्वं देविढेि जाव अभिसमण्णागयं,
एवं खलु गोयमा ! असुरकुमारा देवा उखु उप्पयंति जाव सोहम्मो कप्पो । सेवं भंते ! सेवं भंते ! ति ॥ (सूत्र १४९) चमरो समतो ।। ३-२॥
किं पत्तियण'मित्यादि, तत्र 'किंपत्तिय'ति का प्रत्ययः-कारणं यत्र तत् किंप्रत्ययम् 'अहुणोववणाणं ति है उत्पन्नमात्राणां 'चरिमभवत्थाण बत्ति भवचरमभागस्थानां! च्यवनावसर इत्यर्थः ॥ इति तृतीयशते द्वितीयश्चम
राख्यः ॥३-२॥
दीप
अनुक्रम [१७७]
द्वितीयोद्देशके चमरोत्पात उक्तः, स च क्रियारूपोऽतः क्रियास्वरूपाभिधानाय तृतीयोद्देशकः, स च
तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं माजाच अंतेवासी मंडियपुसे णाम अणगारे पगतिभदए जाव पजुवासमाणे एवं वदासी-कति णं भंते ! किरियाओ पण्णत्ताओ?, मंडियपुत्ता ! पंच किरियाओ पण्णत्ताओ, तंजहा-काइया अहिगरणिया पाउसिया
Alumstaram.org
अत्र तृतीय-शतके द्वितीय-उद्देशक: समाप्त: अथ तृतीय-शतके तृतीय-उद्देशक: आरभ्यते मंडितपुत्रस्य प्रश्न:
~374~