________________
आगम
(०५)
प्रत
सूत्रांक
[१४८]
दीप
अनुक्रम [१७६]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [-], उद्देशक [२], मूलं [ १४८]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥१८०॥
चमरोत्पात-वर्णनं
भूए तामेव दिसं पडिगए, एवं खलु गोयमा ! चमरेणं असुरिंदेण असुररन्ना सा दिव्या देविट्टी लद्धा पत्ता | जाव अभिसमन्नागया, ठिती सागरोवमं, महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ॥ ( सूत्रं १४८ ) 'ओह मणसं'त्ति उपहतो - ध्वस्तो मनसः सङ्कल्पो-दर्पहर्षादिप्रभवो विकल्पो यस्य स तथा, 'चिंतासोगसागरमणुपविट्टे' ति चिन्ता - पूर्वकृतानुस्मरणं शोको- दैन्यं तावेव सागर इति विग्रहोऽतस्तं 'करत लपलह्स्थमुहे 'ति करतले पर्यस्तं-अधोमुखतया न्यस्तं मुखं येन स तथा, 'जस्समम्हि मनुपभावेणं'ति यस्य प्रभावेण इहागतोऽस्मि भवामीति योगः, किंभूतः सन्नित्याह-'अकिट्टे'त्ति 'अकृष्टः' अविलिखितः अक्लिष्टो वा अबाधितो निर्वेदनमित्यर्थः, एतदेव कथमित्याह- 'अन्वहिए'त्ति अव्यथितः, अताडितत्वेऽपि ज्वलन कल्पकुलिशसन्निकर्षात्परितापः स्यादतस्तं निषेधयन्नाह'अपरिताविए' त्ति, 'इहमागए' त्यादि विवक्षया पूर्ववद्व्याख्येयं, 'इहेव अजे' त्यादि, इहैव स्थाने 'अर्थ' अस्मिन्नहनि 'उपसंपद्य' | प्रशान्तो भूत्वा विहरामीति । पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तराभिधानायाहकिं पतिए णं भंते! असुरकुमारा देवा उ उम्पयंति जाव सोहम्मो कप्पो ?, गोयमा ! तेसिणं देवाणं अरुणोववन्नगाण वा चरिमभवत्थाण वा इमेपारूवे अज्झत्थिए जाव समुप्पजइ- अहो णं अम्हेहिं दिव्वा | देविही लद्धा पत्ता जाव अभिसमन्नागया जारिसिया णं अम्हेहिं दिव्या देविट्ठी जाव अभिसमन्नागया तारिसियाणं सकेणं देविंदेणं देवरन्ना दिग्वा दिविही जाब अभिसमन्नागया जारिसिया णं सक्केणं देविंदेणं देवरन्ना जाव | अभिसमन्नागया तारिसियाणं अम्हेहिवि जाव अभिसमन्नागया तं गच्छामोणं सकस्स देविंदस्स देवरन्नो अंतियं
For Parts Only
~373~
३ शतके
उद्देशः २ प्रमोदात्
चमरनृत्य
सू० १४८ असुराणमूर्ध्वगतिहतुः सू १४९
॥१८०॥
war