________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४८]
दीप
5545665555
|समाणे चमरचंचाए रापहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि ओहयमणसंकप्पे चिंतासोयसाग-18 रसंपविढे करयलपल्हस्थमुहे अज्झाणोवगए भूमिगयदिट्टीए झियाति, तते णं तं चमरं असुरिंदं असुररायं सामाणियपरिसोववन्नया देवा ओहयमणसंकप्पं जाव झियायमाणं पासंति २ करयल जाव एवं वयासिकिण्णं देवाणुप्पिया ओहयमणसंकप्पा जाव झियायह?, लए णं से चमरे असुरिंदे असुर ते सामाणियपरिसोववन्नए देवे एवं वपासी-एवं खलु देवाणुप्पिया ! मए समणं भगवं महावीरं नीसाए सके देषिदे देवराया सयमेव अचासादिए, तए णं तेणं परिकुविएणं समाणेणं ममं वहाए वज्बे निसिढे तं भद्दण्णं भवतु देवाणुप्पिया! समणस्स भगवओ महावीरस्स जस्स मम्हिमनुपभावेण अकिटे अव्वहिए अपरिताविए इहमागए इह समोसहे इह संपत्ते इहेव अज्नं उवसंपज्जित्ता णं विहरामि, तं गच्छामोणं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो णमसामो जाब पजुवासामोत्तिकटु चउसठ्ठीए सामाणियसाहस्सीहिं जाव सब्बिड्डीए जाव जेणेच असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छह २ ममं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता एवं वदासि-एवं खलु भंते ! मए तुम्भं नीसाए सके देविंदे देवराया सयमेव अचासादिए जाव तं भई णं भवतु देवाणुप्पियाणं माहि जस्स अणुपभावणं अकिडे जाव विहरामितं खामेमि णं देवाणुप्पिया। जाव उत्तरपुरच्छिमं दिसीभागं अवकमइ २त्ता जाव यत्तीसइबद्धं नविहिं उवदंसेइ २ जामेव दिसिं पाउ
RECE%E04546
अनुक्रम [१७६]
| चमरोत्पात-वर्णनं
~372~