________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-1, उद्देशक [२], मूलं [१४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
३ शतके
प्रत सूत्रांक
[१४७]
॥१७९॥
दीप
व्याख्या- तत्रयमित्यर्थः, तथोर्दू विशेषाधिको भागी गच्छति, यौ किल तिग्विशेषाधिको भागौ गच्छति तावेवोगतौ किश्चि
प्रज्ञप्तिः विशेषाधिकौ, उईगतौ शीघ्रतरगतित्वात्परिपूर्ण योजनमित्यर्थः, अथ कथं सामान्यतो विशेषाधिकत्वेऽभिहित नियत- उद्देशः २ अभयदेवी
| भागवं व्याख्यायते ?, उच्यते, 'जावइयं चमरे ३ अहे ओवयइ एकेणं समएणं तावइयं सके दोहिं जं सके दोहिं तं शक्रवज्रचया वृत्तिः१४
all वजे तिहिति वचनसामर्थ्याच्छकाधोगत्यपेक्षया बज्रस्य विभागन्यूनाधोगतिर्लब्धेति त्रिभागन्यून योजनमिति सामराणांगति | व्याख्याता, तथा 'सकस्स ओवयणकाले वजस्स य उप्पयणकाले एस णं दोण्हवि तुले' इति वचनादवसीयते यावदेकेम
कालयोरसमयेन शक्रोऽधो गच्छति तावद्वज्रमू, शक्रश्चैकेनाधः किल योजनं एवं वज्रमूर्द्ध योजनमितिकृत्वोई योजनं तस्योक्तं,
हैल्प-सू१४७ ऊोधोगत्योश्च तिर्यग्गतेरपान्तरालवर्तित्वात्तदपान्तरालवयैव सत्रिभागगन्यूतत्रयलक्षणं तिर्थग्गतिप्रमाणमुक्तमिति। अनन्तरं गतिविषयस्थ क्षेत्रस्याल्पबहुत्वमुक्त, अथ गतिकालस्य तदाह-सक्कस्स ण'मित्यादि सूत्रत्रयं । शक्रादीनां गतिकालस्य
प्रत्येकमल्पबहुत्वमुक्तं अथ परस्परापेक्षया तदाह-एयस्स णं भंते ! वजस्से'त्यादि, एएणं विपिणवि तुल्ल'त्ति शक्रयमसारयोः स्वस्थानगमन प्रति गस्य समत्वादुत्पतनावपतनकाली तयोस्तुल्यौ परस्परेण, 'सवस्थोच'त्ति वक्ष्यमाणापेक्षयेति, | तथा 'सकस्से' त्यादी 'एस णं दोण्हवि तुल्लेत्ति उभयोरपि तुल्यः शकावपतनकालो वजोत्पातकालस्य तुल्यः वज्रोत्पातकालश्च शक्रावपतनकालस्य तुल्य इत्यर्थः, 'संखेजगुणे'त्ति शक्रोत्पातचमरावपातकालापेक्षया, एवमनन्तरसूत्रमपि भावनीयम् ॥ तए णं चमरे अमुरिंदे असुरराया वजभयविप्पमुक्के सकेणं देविदेणं देवरना महया अवमाणेणं अवमाणिए
अनुक्रम [१७५]
~371