________________
आगम
(०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
-
प्रत सूत्रांक
--
[१४२
--
-१४४]
गाथा:
ए'त्ति 'अत्याशातयितुं' छायाया भ्रंशयितुमिति । 'उसिणे'त्ति उष्णः कोपसन्तापात् , कोपसन्तापजं चोष्णवं कस्यचित्स्वभावतोऽपि स्यादित्याह-'उसिणभूए'त्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, 'एगे'त्ति सहायाभावात् , एकत्वं |च बहुपरिवारभावेऽवि विवक्षितसहायाभावान्यवहारतो भवतीत्यत आह-'अबिइए'त्ति अद्वितीयो पिण्डरूपमात्रस्यापिट द्वितीयस्याभावादिति । 'एगं महति एका महती बोन्दीमिति योगः 'चोर'ति हिंस्रां, कथम् ?-यतो 'घोराकारां' हिंसा-1
| कृति 'भीमति 'भीमा' विकरालत्वेन भयजनिका, कथम् !-यतो "भीमाकारां' भयजनकाकृति 'भामुरं ति भास्वरां 18 IMI'भपाणीय'ति भयमानीतं यया सा भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्वादनीक-तत्परिवारभूतमुल्कास्फुलिङ्गादि |सैन्यं यस्याः सा भयानीकाऽतस्तां 'गंभीर'ति गम्भीरां विकीर्णावयवत्वात् 'उत्तासणय'त्ति उत्रासनिकां त्रसी उद्वेगे|
इति वचनात् स्मरणेनाप्युद्वेगजनिका 'महायोंदिन्ति महाप्रभावतनुम् 'अप्फोडेइ'त्ति करास्फोटं करोति 'पापदारगं'ति || है भूमेः पादेनास्फोटनम् 'उच्छोलेइत्ति अग्रतोमुखां चपेटां ददाति 'पछोलेइ'त्ति पृष्ठतोमुखां चपेटां ददाति 'तिवई छिंदह'त्ति मल्ल इव रङ्गभूमी त्रिपदीच्छेदं करोति 'ऊसवेईत्ति उच्छृतं करोति 'विडयेई'त्ति विवृतं करोति साकडंतेव'त्ति समाकर्षयन्निव 'विउज्झाएमाणे'त्ति व्युद्धाजमानः-शोभमानो विजृम्भमाणो वा युद्धाजयन् वाऽम्बरतले परि-3 घरक्षमिति योगः। 'इंदकील'त्ति गोपुरकपाटयुगसन्धिनिवेशस्थानम् । 'नाहि तेत्ति नैव तव । 'फुलिंगजाले'त्यादि | स्फुलिङ्गानां ज्वालानां च या मालास्तासांच यानि सहस्राणि तानि तथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्धमः दृष्टिप्रतिघातश्च-दर्श-12 नाभावः चक्षुर्विक्षेपदृष्टिप्रतिघातं तदपि कुर्वत्, 'अपि' विशेषणसमुचये 'हुतवहे त्यादि, हुतबहातिरेकेण यत्तेजस्तेन |
दीप अनुक्रम [१७०-१७२]
AC-%%
IIT
ncianary.com
~362~