SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१४२ -१४४] गाथा: दीप अनुक्रम [१७० -१७२] [भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:) शतक [३], वर्ग [–], अंतर् शतक [ - ], उद्देशक [२], मूलं [१४२-१४४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्य: प्रज्ञप्तिः अभयदेवीया वृत्तिः १ ॥१७४॥ वशे सन्त्यसौ मघवानतस्तं 'पागसासणं' ति पाको नाम बलवान् रिपुस्तं यः शास्ति-निराकरोत्यसौ पाकशासनोऽतस्तं 'सय| कडे' ति शतं ऋतूनां प्रतिमानामभिग्रहविशेषाणां श्रमणोपासक पञ्चमप्रतिमारूपाणां वा कार्त्तिकश्रेष्ठिभवापेक्षया यस्यासौ | शतक्रतुरतस्तं 'सहस्सक्खति सहस्रमणां यस्यासौ सहस्राक्षोऽतस्तम्, इन्द्रस्य किल मन्त्रिणां पञ्च शतानि सन्ति, तदी| यानां चाक्ष्णामिन्द्रप्रयोजनव्यापृततयेन्द्रसम्बन्धित्वेन विवक्षणात्तस्य सहस्राक्षत्वमिति 'पुरंदर'ति असुरादिपुराणां दारणात् पुरन्दरस्तं 'जाव दस दिसाओ'त्ति इह यावत्करणात् 'दाहिणडुलोगाहिवई बत्तीसविमाणसय सहस्साहिवई एरावणवाहणं सुरिंदं अरयंबरवत्थधरं' अरजांसि च तानि अम्बरवस्त्राणि च स्वच्छतयाऽऽकाशकल्पवसनानि अरजोऽम्बरवस्त्राणि तानि धारयति यः स तथा तम्, 'आलइयमालमउड' आलगितमा मुकुटं यस्य स तथा तं 'नवहेमचारुचित्तचंचलकुण्डलविलिहिज्ज माणगंडं' नवाभ्यामिव हेम्नः सत्काभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानी गण्डौ यस्य स तथा तम्, इत्यादि तावद्वाच्यं यावत् 'दिवेणं तेएणं दिखाए लेसाए'त्ति, अथ यत्र यत्परिवारं यत्कुर्वाणं च तं पश्यति तथा दर्शयितुमाह- 'अपत्थियपत्थए 'त्ति अप्रार्थितं प्रार्थयते यः स तथा 'दुरंतपंत लक्खणे 'ति दुरन्तानि-दुष्टाबसानानि अत एव प्रान्तानि-अमनोज्ञानि लक्षणानि यस्य स तथा 'हीणपुन्नचाउद से त्ति हीनायां पुण्यचतुर्दश्यां जातो हीनपुण्यचातुर्दशः, किल चतुर्दशी तिथिः पुण्या जन्माश्रित्य भवति, साव पूर्णा अत्यन्तभाग्यवतो जन्मनि भवति अत आक्रोशतोक्तं- 'हीणपुण्णचा उद्दसेति । 'मम'ति मम 'अस्याम् एतद्रूपायां दिव्यायां देवद्ध सत्यां, तथा दिव्ये देवानुभागे लब्धे प्राप्ते अभिसमन्वागते सति 'उपि'ति ममैव 'अप्पुस्सुए'त्ति अल्पौत्सुक्यः 'अच्चासाइ Eucation International For Parks Use One ~ 361~ ३ शतके उद्देशः २ चमरोत्पा दः सू१४४ ॥ १७४॥ jonary or
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy