________________
आगम
(०५)
प्रत
सूत्रांक
[१४२
-१४४]
+
गाथा:
दीप
अनुक्रम
[१७०
-१७२]
[भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [ - ], उद्देशक [२], मूलं [१४२-१४४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५] अंगसूत्र- [ ०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
भवतीति अक्लाय' मित्यादि । 'विब्वैमाणा वत्ति संरम्भेण महद्वै क्रियशरीरं कुर्वन्तः 'परियारेमाणा वत्ति परिचारयन्तः परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः, 'अहालहुस्सगाई' ति 'यथे 'ति यथोचितानि लघुस्खकानि-अमहास्वरूपाणि, | महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनि महान्ति वरिष्ठानीति वृद्धाः । 'आयाए' त्ति आत्मना स्वयमित्यर्थः 'एगतं' ति विजनम् 'अंत'ति देशम्। 'से कहमियाणि पकरेंतित्ति अथ किमिदानीं रलग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रहादा तृणामिति । 'तओ से पच्छा कार्य पव्वहंति'ति ततो रत्नादानात् 'पच्छति अनन्तरं 'से'ति एषां रत्नादादणामसुराणां 'कार्य' देहं 'प्रव्यथन्ते' प्रहारैर्मशन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति जघन्येनान्तर्मुहत्तमुत्कृष्टतः षण्मासान् यावत् । 'सबरा इ वा' इत्यादी शवरादयोऽनार्यविशेषाः 'मङ्कं वत्ति गर्दा 'दुग्गं व'त्ति जलदुर्गादि 'दरिं व'ति दरी पर्वतकन्दरां 'विसमं व'ति विषमं गततर्वाद्याकुलं भूमिरूपं 'निस्साए ति निश्रयाऽऽश्रित्य 'घणुबलं व'त्ति धनुर्द्धरबलम् 'आगलेति'त्ति आकलयन्ति जेष्याम इत्यध्यवस्यन्तीति । 'नण्णत्थ'त्ति 'ननु' निश्चितम् 'अत्र' इहलोके, अथवा 'अरिहंते वा निस्साए उहुं उप्पयंति' 'नान्यत्र' | तन्निश्रयाऽन्यत्र न न तां विनेत्यर्थः । 'दाणामाए'त्ति दानमय्या, 'छउमत्थकालियाए'सि उद्मस्थकाल एव छद्मस्थकालिका तस्यां 'दोवि पाए साहङ्कुत्ति संहृत्य -संह (ह) तौ कृत्वा, जिनमुद्रयेत्यर्थः 'बरधारियपाणि'त्ति प्रलम्बितभुजः, 'ईसिंफभार गएणं' ति प्राग्भारः - अग्रतो मुखमवनतत्वम् 'अहापणिहिएहिं गत्तेहिं'ति 'यथाप्रणिहितैः' यथास्थितैः । 'बीससाए'ति स्वभावत एव । 'पासइ य तत्थ'ति पश्यति च तत्र - सौधर्मकल्पे 'मघवंति मघा - महामेघास्ते यस्य
Eucation Internationa
For Parts Use Only
~360~
war