________________
आगम
(०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१४२
-१४४]
॥१७॥
गाथा:
व्याख्या- | अमणा फरुसं गिरनिसिरह, तए णं से सक्के देविंद देवराया तं अणि जाव अमणामं अस्सुयपुव्यं फरसं शतके
गिरं सोचा निसम्म आसुरुत्ते जाब मिसिमिसेमाणे तिवलियं भिडिं निडाले सारडे चमरं असुरिंदं असु- उदेशा२ अभयदेवी
|ररायं एवं वदासी-हं भो चमरा ! असुरिंदा ! असुरराया! अपत्थियपत्थया! जाव हीण पुन्नचाउद्दस्साद बज्रमोचनं या वृत्तिः१४
अजं न भवसि नाहि ते सुहमत्थीत्तिकट्ट तस्थेव सीहासणवरगए वर्ष परामुसहरतं जलतं फुडतं तडतडतं प्रतिनिवृत्ति उकासहस्साई विणिम्मुपमाणं जालासहस्साई पमुंचमाणं इंगालसहस्साई पविक्खिरमाणं २ फुलिंगजाला-श्चचमरस्य मालासहस्सेहिं चक्खुविक्वेवदिहिपडिघायं पकरेमाण हुपवहअइरेगतेयदिप्पंतं जतिणवेगं फुल्लकिंमय
समार्ण महन्भयं भयंकरं चमरस्स असुरिंदस्स असुररन्नो वहाए वजं निसिरह । तते णं से चमरे असुरिंदे ४ असुरराया तं जलंतं जाव भयंकरं वज्जमभिमुहं आवयमाणं पासइ पासइत्सा झियाति पिहाइ &ाझियायित्ता पिहाइत्ता तहेव संभग्गमउडविडए सालंबहस्थाभरणे उखुपाए अहोसिरे कक्खागय-14
सेयंपि व विणिम्मुयमाणे २ ताए उकिटाए जाव तिरियमसंखेजाणं दीवसमुहाणं मझ मज्झेणं वीईवयमाणे २ जेणेव जंबूदीवे २ जाय जेणेव असोगवरपायवे जेणेव मम अंतिए तेणेव उवागच्छद रत्ता भीए भयगग्गरसरे भगवं सरणमिति बुयमाणे ममं दोण्हवि पायाणं अंतरंसि वेगेण समोवडिए (सू०१४४) (ग्रन्थानम् २०००) ॥१७३|| । 'एवं असुरकुमारे त्यादि, 'एवम्' अनेन सूत्रक्रमेणेति, स चैवम्-'उबरि एगं जोयणसहस्सं ओगाहेत्ता हेहा चेगं | जोयणसहस्सं बजेत्ता मझे अहहत्तरे जोयणसयसहस्से एत्थ णं असुरकुमाराणं देवाणं चोसहि भवणावाससक्सहस्सा 51
दीप अनुक्रम [१७०-१७२]
पूरण-गाथापति एवं चमरोत्पात कथा
~359~