SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१४२ -१४४] गाथा: दीप्यमानं यत्तत्तथा 'जाणवेग'ति जयी शेषवेगवद्वेगजयी वेगो यस्य तत्तथा 'महन्भय'ति महतां भयमस्मादिति मह-र ३ शतके प्रज्ञप्तिः पलायं, कस्मादेवमित्यत आह-"भयङ्कर' भयकर्तृ । 'झियाइ'त्ति 'ध्यायति' किमेतत् ? इति चिन्तयति, तथा 'पिहात्तिा शार अभयदेवी-I'स्पृहयति' यद्येवंविध प्रहरणं ममापि स्यादित्येवं तदभिलपति स्वस्थानगमनं वाऽभिलपति, अथवा 'पिहाइ'त्ति अक्षिणी चमरस्य वी या वृत्तिः रचरणयोपिधत्ते-निमीलयति, 'पिहाइ झियाइ'त्ति पूर्वोक्कमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, तहेव'त्ति || रागमः ॥१७॥ ॥ यथा ध्यातवांस्तथैव तत्क्षण एवेत्यर्थः, 'संभग्गमउडविडवेत्ति संभन्नो मुकुटविटपः-शेखरकविस्तारो यस्य स तथा ।|| ||3|| सू१४५ 'सालंयहत्वाभरणे'त्ति सह आलम्बेन-प्रलम्वेन वर्तन्ते सालम्बानि तानि हस्ताभरणानि यस्याधोमुखगमनवशादसौर सालम्बहस्ताभरणः 'कक्खागयसेयंपिव'त्ति भयातिरेकात्कक्षागतं स्वेदमिव मुश्चयन् , देवानां किल स्वेदो न भवतीति संदर्शनार्थः पिवशब्दः 'झत्ति वेगेणं'ति वेगेन समवपतितः, कथं ?-'झगिति' झटितिकृत्वा तए णं तस्स सकस्स देविंदस्स देवरन्नो इमेयारूवे अज्झथिए जाव समुप्पज्जित्था-नो खलु पभू चमरे || & असुरिंदे असुरराया नो खलु समस्धे चमरे असुरिंदे असुरराया नो खलु विसए चमरस्स असुरिंदस्स असुर | ॥१७५॥ रन्नो अप्पणो निस्साए उडे उप्पइत्ता जाव सोहम्मो कप्पो, णण्णत्व अरिहंते वा अरिहंतचेझ्याणि वा अणगारे वा भावियप्पणो णीसाए पहुं उपयति जाव सोहम्मो कप्पो,तं महादुक्खं खलु तहारूवाणं अरहहाताणं भगवंताणं अणगाराण य अचासायणाएत्तिकद्द ओहिं पउंजति २ ममं ओहिणा आभोएति २हा हा दीप अनुक्रम [१७०-१७२] REnatantri | चमरोत्पात-वर्णनं ~363~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy