________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [७], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
१ शतके उद्देशः१ धर्मदेशना सू०६
व्याख्या-15 सगोत्तेणं सत्तुस्सेहे समचउरससंठाणसंठिए बजरिसहनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे | प्रज्ञप्तिः ४ दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरवंभचेरवासी उच्छ्हसरीरे संखित्तविकअभयदेवी-IKलतेयलेसे चोरसपुग्वीचसनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंत्ते | पावृत्ति उहुंजाणू अहोसिरे झाणकोझेवगए संजमेणं तवसा अप्पाणं भावमाणे विहरइ (सू०७) ॥११॥18॥ तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य 'जेट्टे'ति प्रथम: 'अंतेवासि सि शिष्यः, अनेन पदद्वयेन
C| तस्य सकलसहनायकत्वमाह, 'इंदभूह'त्ति, इन्द्रभूतिरिति मातापितृकृतनामधेयः 'नाम'ति विभक्तिपरिणामानानेत्यर्थः,
अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह-'अणगारेत्ति, नास्यागारं विद्यत इत्यनगारः, अयं चावगीत
गोत्रोऽपि स्यादित्यत आह-गोयमसगोत्तेणं'ति गौतमसगोत्र इत्यर्थः, अयं चातकालोचितदेहमानापेक्षया न्यूमाधि3 कदेहोऽपि स्यादित्यह आह-'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्यः अयं च लक्षणहीनोऽपि स्वादित्यत आह-समचरंसस ।
ठाणसंठिए'त्ति, सम-नाभेरुपरि अधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तचतुरखं च-प्रधानं समचतुरस्त्रम्, ४ अथवा-समा:-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतम्रोऽसयों यस्य तत्समचतुरस्रम् , अम्रयस्त्विह चतुर्दिविभागीपल लक्षिताः शरीरावयवा इति, अन्ये त्याहुः-समा-अन्यूनाधिकाः चतस्रोऽप्यनयो यत्र तत्समचतुरस्रम्, अम्रयश्च पर्यनस-|४
नोपविष्टस्य जामुनोरन्तरम् आसनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धपक्षिपणजानुनश्चान्तरमिति, अन्ये वाहु-विस्तारोत्सेधयोः समत्वात् समचतुरनं तच तत् संस्थानं च-आकारः समचतुरन
SARERainintenarana
...अत्र मूल-सम्पादन-अवसरे मुद्रण दोषात् सूत्र-क्रम ६ लिखितं, (इस प्रत की दायी तरफ ऊपर सू०६ लिखा है वो भूल है, यहाँ सू० '७' होना चाहिए
गौतमस्वामिन: वर्णनं
~36~