________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [६], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
55156+0530
महावीरे इह गुणसिलए चेइए अहापडिरूवं उग्महं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ, तं सेयं खलु
तहारूवाणं अरहताण भगवंताणं नामगोयस्सवि सवणयाए किमंग पुण वंदणणर्मसणयाए ? तिकट्ठ बहवे उग्गा उग्गपुत्ता ४ इत्यादिर्वाच्यो यावद्भगवन्तं नमस्यन्ति पर्युपासते चेति, एवं राजनिर्गमोऽन्तःपुरनिर्गमश्च तत्पर्युपासना चौपपातिकव-18
द्वाच्या । 'धम्मो कहिओ'ति, धर्मकथेह भगवतो वाच्या, सा चैवं-'तए णं समणे भगवं महावीरे सेणियस्य रनो चिल्लणापमुहाण य देवीणं तीसे य महतिमहालियाए परिसाए सबभासाणुगामिणीए सरस्सईए धर्म परिकहेइ, तंजहा-अस्थि लोए अस्थि अलोए एवं जीवा अजीवा बंधे मोक्खे' इत्यादि । तथा “जह गरगा गम्मंती जे णरया जा य वेयणा गरए। सारीरमाणसाई दुक्खाई तिरिक्खजोणीए ॥१॥” इत्यादि । 'पडिगया परिस'त्ति लोकः स्वस्थानं गतः, प्रतिगमश्च तस्या एवं वाच्या-तए णं सा महइमहालिया महापरिसा' महाऽतिमहती आलप्रत्ययस्य स्वार्थिकत्वादतिशयातिशयगुवीं महत्या पर्षत्-प्रशस्ता प्रधानपरिषत् , महार्चानां वा-सत्पूजानां महार्चा वा पर्षत् महार्चपर्षदिति, 'समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हतुवा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता बंदा नमंसइ २ एवं वयासी-सुयक्खाए णं भंते ! निग्गंथे पावयणे, णस्थि णं अने केइ समणे वा माहणे वा एरिसं धम्ममाइ[क्खित्तए, एवं वइत्ता जामेव दिसिं पाउभूया तामेव दिर्श पडिगय'ति ॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूती नाम अणगारे गोयम१ औपपातिके सू०-२७-२८-२९-३०-३१-३२-३३ । २ औप० सू० ३४-३ औप० सू०३५-३६-३७
ALSASEACHECCACK
REmiratanimal
Dinmarary.om
~35