________________
आगम
(०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
GAIRECAC
[१४२
-१४४]
55626045646459-456-4-564
गाथा:
जोहचलं वाधणुवलं वा आगलति, एवामेव असुरकुमारावि देवा, णण्णत्थ अरिहंते वा अरिहंतचेयाणि वा अणगारे वा भावियप्पणो निस्साए उहूं उप्पयंति जाव सोहम्मो कप्पो । सब्वेविणं भंते ! असुरकुमारा देवा उहूं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा! णो इणटे समहे, महिड्डिया णं असुरकुमारा देवा उहुं उप्पयंति जाव सोहम्मो कप्पो । एसबि गंभंते ! चमरे असुरिंदे असुरकुमाररापा उहूं उप्पइयपुब्धि जाव सोहम्मो | कप्पो ?, हंता गोयमा १२। अहो णं भंते ! चमरे असुरिंदे असुरकुमारराया महिहीए महजुईए जाव कहि |पविट्ठा ?, कूडागारसालादिद्रुतो भाणियब्वो। (सू१४३) चमरेणं भंते ! असुरिंदेणं असुररन्ना सा दिव्वा देविही ४ तं चेव जाव किन्ना लद्धा पत्ता अभिसमन्नागया, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबूहीवे
भारहे वासे विंझगिरिपायमूले चेभेले नाम संनिवेसे होस्था, वनओ, तस्थ णं भेले संनिवेसे परणे नाम। गाहावती परिवसति अढे दित्ते जहा सामलिस्स वत्तध्वया तहा नेयव्वा, नवरं चउप्पुडयं दारुमयं पडिग्गसहयं करेत्ता जाव विपुलं असणं पाणं वाइमं साइमं जाच सयमेव चउप्पुडपं दारुमयं पडिग्गहयं गहाय मुंडे|8|
भवित्ता दाणामाए पबजाए पब्वइत्तए पव्वइएऽवि यणं समाणे तं चेव, जाव आयावणभूमीओ पचोरुभइ २त्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहियंगहाय बेभेले सन्निवेसे उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडेसा जं मे पढमे पुडए पडइ कप्पड़ मे तं पंथे पहियाणं दलइत्तए जमे दोचे पुडए पडा कप्पइ मे तं कागसुणयाणं दलहत्तए ज मे तचे पुडए पडइ कप्पइ मे तं मच्छकच्छभाणं दलइत्तए जं मे चउत्थे पुडए पडइ
दीप अनुक्रम [१७०
CACAMAR
-१७२]
पूरण-गाथापति एवं चमरोत्पात कथा
~354~