________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१४२
हा उद्देशः२
असुराणां
-१४४]
गाथा:
|| कुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा! तेसिणं देवाणं भवपच्चइयवेराणुवंधे, ते णं
देवा विकुव्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति अहालहुस्सगाई रयणाई गहाय आयाए एगप्रज्ञप्तिः
४३ शतके अभयदेवी
तमंतं अवकामति । अत्थि णं भंते ! तेसिं देवाणं अहालहुस्सगाई रयणाई, हंता अस्थि । से कहमियाणि या वृत्तिः परति ?, तओ से पच्छा कार्य पब्वहति । पभूण भंते ! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं|
तिथंगादौग अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरित्तए, णो तिणढे समझे, ते णं तओ पडिनियतंति तिःसू१४२ ॥१७॥
२त्ता इहमागच्छंति २ जति णं ताओ अच्छराओ आढायंति परियाणंति।पभूर्ण भंते !ते असुरकुमारा देवा चमरोत्पादे ताहिं अच्छराहिं सद्धिं दिब्वाई भोगभोगाई अंजमाणा विहरित्तए अहन्नताओ अच्छराओ नोआढायंति नो हेतवः
परियाणंति, णोणपभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरि-|| सत्तए, एवं खलु गोयमा! असुरकुमारा देवा सोहम्मं कर्प गया य गमिस्संति य (सू१४२)केवइकालस्स गंभंते! || असुरकुमारा देवा उहुं उप्पयंति जाव सोहम्मं कप्पं गया यगमिस्संति य?, गोयमा! अर्णताहिं उस्सप्पिणीहि || अणंताहिं अवसप्पिणीहिं समतिकांताहिं, अस्थि णं एस भावे लोयच्छेरयभूए समुप्पजद जन्नं असुरकुमारास देवा उहुं उप्पयंति जाय सोहम्मो कप्पो, किं निस्साए णं भंते ! असुरकुमारा देवा उर्दु जप्पयंति जाच सोहम्मो ||४||
P ॥१७॥ &|कप्पो, से जहानामए-इह सबरा इवा बब्बरा इवा टंकणाइवा भुत्तुया इवा पल्हयाइ वा पुलिंदा वा एगं
महं गईं वा खर्बु वा दुग्गं वा दरिं वा विसमं वा पब्वयं वा णीसाए सुमहल्लमवि आसबलं वा हत्थिबलं वार
दीप अनुक्रम [१७०-१७२]
~353~