________________
आगम
(०५)
प्रत
सूत्रांक
[१४२
-१४४]
+
गाथा:
दीप
अनुक्रम
[१७०
-१७२]
[भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [ - ], उद्देशक [२], मूलं [१४२-१४४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अहे जाव अस्थिणं भंते ! ईसिन्भाराए पुढवीए अहे असुरकुमारा देवा परिवसंति !, जो इणट्ठे समट्टे । से कहिँ खाइ णं भंते! असुरकुमारा देवा परिवसंति ?, गोषमा ! इमीसे रयणप्पभाए पुडवीए असीउत्तरजोयणसय सहस्सबाहल्लाए, एवं असुरकुमार देवव सव्वया जाव दिब्बाई भोगभोगाई भुंजमाणा विहरंति । अत्थि णं भंते ! असुरकुमाराणं देवाणं अहे गतिविसए ?, हंता अत्थि, केवतियं च णं पभू! ते असुरकुमा| राणं देवाणं अहे गतिविसए पन्नत्ते ?, गोयमा ! जाव असत्तमाए पुढवीए तचं पुण पुढविं गया य गमिस्संति य। किं पत्तियनं भंते ! असुरकुमारा देवा तचं पुढविं गयाय गमिस्संति य ?, गोयमा ! पुष्ववेरियस्स वा | वेदणउदीरणयाए पुञ्चसंगइयस्स वा वेद्णजवसामणयाए, एवं खलु असुरकुमारा देवा तवं पुढचं गया य गमिस्संति य । अत्थि णं भंते । असुरकुमाराणं देवाणं तिरियं गतिविसए पन्नत्ते !, हंता अस्थि, केवतियं व णं भंते! असुरकुमाराणं देवाणं तिरियं गइविसए पनते १, गोयमा ! जाव असंखेजा दीवसमुद्दा नंदिस्सरवरं पुण दीवं गया य गमिस्संति य। किं पत्तियन्नं भंते ! असुरकुमारा देवा नंदीसरवरदीचं गया य गमिस्संति य?, गोयमा जे इमे अरिहंता भगवंता एएसिणं जम्मणमहेसु वा निक्खमणमद्देसु वा णाणुप्पयमहिमासु वा परिनिव्वाणमहिमासु वा, एवं खलु असुरकुमारा देवा नंदीसरवरदीवं गया प गमिस्संति य । अस्थि णं भंते ! असुरकुमाराणं देवाणं उहुं गतिविसए?, हंता । अस्थि । केवतियं च णं भंते! असुरकुमाराणं देवाणं उ गतिविसए ?, गोयमा ! जावsचुए कप्पे सोहम्मं पुण कप्पं गया य गमिस्संति व । किं पत्तियण्णं भंते! असुर
Education Internation
For Parks Use Only
~352~
war