SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३८-१४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३८ % -१४१] गाथा: व्याख्या- मुख-शर्म 'पत्यकामए'मि पश्यं-दुःखमायां, कस्मादेवमित्यत आर-आकरिषति पायाम, अत एवार-विस- ३ शतके प्रज्ञप्तिः यसिय'त्ति निःश्रेयसं-पोषसन्न नियुक्त इव नैःश्यसिकः 'हियमुहलिस्सेसकामपत्ति हितं यस्मुसम्-अदुःखानुवन्ध-13 उद्देशः१ अभयदेवी- मित्यर्थः तविशेषाणा-सर्वेषां कामयते-याश्चति यः स तथा । पूर्वोक्तार्थसङ्ग्रहाय गाथे द्वे-छठे स्यादि, इहायगाथायां । मोकाख्ये या वृत्तिा पूर्वार्द्धपदानां पश्चापदैः सह यथासको सम्बन्धः कार्यः, तथाहि-तिम्यककुरुदत्ससाध्वोः क्रमेण षष्ठमष्टमं च तपा, सनत्कुमार भव्यत्वा॥१६॥ | (ग्रन्थानम् ४०००) तथा मासोऽर्द्धमासश्च भत्तपरिणत्ति अनशनविधिः, एकस मासिकमनशममन्यस्य चार्द्धमा दिसू१४१ सिकमिति भावः, तथैकस्याष्ट वर्षाणि पर्यायः अन्यस्य च पण्मासा इति । द्वितीया गाथा गतार्था । 'मोया समत्त ति मोकाभिधाननगर्यामरुयोदेशकार्थस्य कीदृशी विकुर्वणा इत्येतावदपस्योक्तत्वान्मोकैवायमुदेशक उच्यते ॥ इति तृतीय-पर शते प्रथमोद्देशकः संपूर्णः ॥ ३ ॥१॥ प्रथमोद्देशके देवामा विकुर्वणोक्ता, द्वितीये तु तविशेषाणामेवासुरकुमाराणां गतिशक्तिप्ररूपणायेदमाहतेणं कालेणं सेणं समपर्ण रायगिहे नाम मगरे होत्था जाव परिसा पलुवासइ, तेणं कालेणं तेणं समएणं |8 चमरे असुरिंदे असुरराया धमरचंचाए रापहाणीए सभाए महम्माए चमरंसिसीहासणंसि चउसडीए सामा-IM॥११९॥ णियसाहस्सीहिं जाव महविहिं उबदसेत्ता जामेव दिसिं पाउन्भूए तामेच दिसि पडिगए।भंतेसि भगवं गोपमे समणं भगवं महावीर मंदति नमसति १ एवं बदासी-अस्थि भंते ! इमीसे रयणप्पभाए पुढबीए अहे| असुरकुमारा देवा परिवसंति ?, गोयमा!बो इणढे समढे, जाव अहेसत्तमाए पुटवीए, सोहम्मस्स कप्पस्स| - - % दीप अनुक्रम [१६४-१६९] % REaratunmlaminina अत्र तृतीय-शतके प्रथम-उद्देशक: समाप्त: अथ तृतीय-शतके द्वितीय-उद्देशक: आरभ्यते ~351~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy