SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [३], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३८-१४१] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३८ -१४१] गाथा: कालं ठिती पन्नत्ता ?, गोयमा ! सत्तसागरोवमाणि ठिती पन्नत्ता । सेणं भंते ! ताओ देवलोगाओ आउक्खर एणं जाव कहिं उपवजिहिति, गोयमा । महाविदेहे वासे सिजिनहिति जाव अंतं करेहिति. सेवं भंते । सेवं भंते ! २ । गाहाओ-छट्टममासो अद्धमासो वासाइं अट्ठ छम्मासा । तीसगकुरुदत्ताणं तवभत्तपरि पणपरियाओ॥१॥ उच्चत्तविमाणाणं पाउन्भव पेच्छणा य संलावे । किंचि विवादुप्पत्ती सणंकुमारे य भविII यब्वं (सं)॥२॥ (सू०१४१)॥ मोया समत्ता । तईयसए पढमो उद्देसो समत्तो ॥३-१॥ &ा 'उच्चतरा चेवत्ति उच्चत्वं प्रमाणतः 'उन्नयतरा चेव'त्ति उन्नतत्वं गुणतः, अथवा उच्चत्वं प्रासादापेक्षम् , उन्नतत्वं तु प्रासादपीठापेक्षमिति, यच्चोच्यते-पंचसउच्चत्तेणं आइमकप्पेसु होति उ विमाण'त्ति तत्परिस्थूलन्यायमङ्गीकृत्यावसेयं, ४ तेन किश्चिदुच्चतरत्वेऽपि तेषां न विरोध इति । 'देसे उच्चे देसे उन्नएत्ति प्रमाणतो गुणतश्चेति । 'आलावं या संला है बत्ति 'आलापः' संभाषणं संलापस्तदेव पुनः पुनः । 'किच्चाईति प्रयोजनानि 'करणिज्जाईति विधेयानि । 'से कह| मियाणि करेंति'त्ति, अथ कथम् 'इदानीम् अस्मिन् काले कार्यावसरलक्षणे प्रकुरुतः१, कार्याणीति गम्यम् । 'इति भोत्ति 'इति' एतत्कार्यमस्ति, भोशब्दश्चामन्त्रणे, 'इति भो इति भोत्ति'त्ति परस्परालापानुकरणं 'जं से वयह तस्स | आणाउववायवयणनिद्देसेति यदाज्ञादिकमसौ वदति तत्राज्ञादिके तिष्ठत इति वाक्यार्थः, तत्राज्ञादयः पूर्व व्याख्याता एवेति । 'आराहए'त्ति ज्ञानादीनामाराधयिता'चरमें'त्ति चरम एव भवो यस्याप्राप्तस्तिष्ठति, देवभवो वा चरमो यस्य सः, चरमभवो वा भविष्यति यस्य स चरमः । 'हियकामए'त्ति हितं-सुखनिबन्धनं वस्तु 'सुहकामए'ति दीप अनुक्रम [१६४-१६९] 4%AE%ARKEKO ~350~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy