________________
आगम
(०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [१४२-१४४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१४२
व्याख्या- प्रज्ञप्तिः अभयदेवी या वृत्तिः
-१४४]
॥१७॥
गाथा:
कप्पह मे तं अपणा आहारिसएसिकटु एवं संपेहेइ २ कल्लं पाउप्पभायाए रयणीए तं व निरवसेसं जाव३ शतके
मे(से)चउत्थे पुडए पडइ तं अप्पणा आहारं आहारेइ, तए णं से पूरणे बालतबस्सी तेणं ओरालेणं विउलेणं उद्देशः२ |पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सं चेव जाव वेभेलस्स सन्निवेसस्स मज्झमज्झेणं निग्गच्छति २ पाउयं चमरोत्या|कुंडियमादीयं उबकरणं चप्पुडयं च दारुमयं पडिग्गहियं एगंतमंते एडेइ २ वेभेलस्स सन्निवेसस्स दाहिण- दम्पूरणदीपुरच्छिमे दिसीमागे अदनियत्तणियमंडलं आलिहिता संलेहणाझुसणाझसिए भत्तपाणपडियाइक्खिए पाओ- क्षा सू१४४ वगमणं निवणे । तेणं कालेणं तेणं समएणं अहं गोयमा! छउमस्थकालियाए एकारसवासपरिवाए छ8 ण्टेणं || अनिक्वित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुब्वाणुपुब्धि चरमाणे गामाणुगाम दूइज्जमाणे | जेणेव सुसमारपुरे नगरे जेणेव असोयवणसंडे उज्जाणे जेणेव असोयबरपायवे जेणेव पुढविसिलाओ तेणेव |उवागच्छामि २ असोगवरपायवस्स हेट्ठा पुढविसिलापट्टयंसि अट्ठमभत्तं परिगिण्हामि, दोधि पाए साहड्ड|वग्धारियपाणी एगपोग्गलनिविद्वदिट्ठी अणिमिसनयणे ईसिंपन्भारगएणं काएणं अहापणिहिएहिं गत्तेहिं सबि*दिएहिं गुत्तेहिं एगराइयं महापडिमं उपसंपज्जित्ताणं विहरामि । तेणं कालेणं तेणं समएणं चमरर्चचारापहाणी |||| |अजिंदा अपुरोहिया यावि होत्था, तए णं से पूरणे चालतबस्सी बहुपडिपुन्नाई दुवालसवासाई परियागं ॥१७॥ पाउणित्ता मासियाए संलहणाए अत्ताणं झूसेत्ता स िभत्ताई अगसणाए छेदेत्ता कालमासे कालं किया चमरचंचाए रायहाणीए उववायसभाए जाव इंदत्ताए उववन्ने, तए णं से चमरे अमुरिंदे असुरराया अहुणो
दीप अनुक्रम [१७०-१७२]
SACREGA
पूरण-गाथापति एवं चमरोत्पात कथा
~355