________________
आगम
(०५)
प्रत
सूत्रांक
[१३५
-१३७]
दीप
अनुक्रम
[१६१
-१६३]
[भाग- ८] “भगवती”- अंगसूत्र - ५/१ (मूलं + वृत्ति:)
शतक [३], वर्ग [–], अंतर् शतक [ - ], उद्देशक [१], मूलं [१३५-१३७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः १
॥१६७॥
स्थाने तत्सपक्षम्, इकारः प्राकृतप्रभवः समाः सर्वाः प्रतिदिशो यत्र तत्सप्रतिदिक्, 'बत्तीसतिविहं नहविहिंति द्वात्रिंशद्विधं नाव्यविधिं नाव्यविषयवस्तुनो द्वात्रिंशद्विधत्वात् तच्च यथा राजप्रीयाध्ययने तथाऽवसेयमिति । 'अहं बंध'त्ति प्रयोजननिश्चयं कुरुतेत्यर्थः 'निदानं' प्रार्थनाविशेषम् एतदेवाह - ठिपकप्पं'ति प्राग्वत् । 'आसुरुत' |त्ति 'आसुरुत्ताः' शीघ्रं कोपविमूढबुद्धयः, अथवा स्फुरितकोपचिह्ना', 'कुविय'त्ति जातकोपोदयाः 'चंडकिय'त्ति प्रक| टितरौद्ररूपाः 'मिसिमिसेमाणे 'ति देदीप्यमानाः क्रोधज्वलनेनेति । 'बेणं'ति रज्वा' उद्दहति' त्ति' अवष्ठीव्यन्ति' निष्ठीवनं कुर्वन्ति 'आकडविकहिं 'ति आकर्षविकर्षिकां 'होलेति त्ति जात्याद्युद्घाटनतः कुत्सन्ति 'निंदंति'त्ति चेतसा कुत्सन्ति 'खिंसंति'त्ति स्वसमक्षं वचनैः कुत्सन्ति 'गरहंति'त्ति लोकसमक्षं कुत्सन्त्येव 'अवमण्णंति'त्ति अवमन्यन्ते- 2 अवज्ञाऽऽस्पदं मन्यन्ते 'तजिति'त्ति अङ्गुडीशिरश्वालनेन 'तायेंति' ताडयन्ति हस्तादिना 'परिवहति 'त्ति सर्वतो व्यथन्ते कदर्थयन्ति 'पव्वति'त्ति प्रव्यथन्ते प्रकृष्टव्यथामिषोत्पादयन्ति । 'तत्थेव सयणिज्जवरगएत्ति तत्रैव शयनीयवरे स्थित इत्यर्थः, 'तिवलियं' ति त्रिवलिकां 'भृकुटिं' दृष्टिविन्यासविशेषं, 'समजोहभूय'त्ति समा ज्योतिषा-अग्निना भूता समज्योतिर्भूताः 'भीय'त्ति जातभयाः 'उत्तत्थ'त्ति 'उत्रस्ताः ' भयाज्जातोत्कम्पादिभयभावाः 'सुसियत्ति शुषिताऽऽनन्दरसा : 'उब्विग्ग'त्ति तत्त्यागमानसाः, किमुक्तं भवति ?-इत्यत आह-संजातभया, 'आधावन्ति' ईषद्भावन्ति | 'परिधावन्ति' सर्वतो धावन्तीति 'समतुरंगेमाण'त्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः । 'नाइ भुजो एवं करणयाए'त्ति नैव भूय एवंकरणाय संपत्स्यामहे इति शेषः, 'आणाश्ववायवयणनिदे से'ति आज्ञा कर्त्तव्यमे
Educatory Internationa
For Park Use Only
~ 347~
३ शतके उद्देशः १ ईशानेन्द्र
कृताऽसुराणांशिक्षा सू १३७
॥१६७॥