________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१३५-१३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१३५-१३७]
आणाउववायवयणनिदेसे चिट्ठति, एवं खलु गोयमा ! ईसाणेणं देविंदण देवरन्ना सा दिव्या देविही जाव||| अभिसमन्नागया। ईसाणस्स णं भंते । देविंदस्स देवरन्नो केवतियं कालं ठिती पण्णत्ता, गोयमा । सातिरे-1 गाई दो सागरोवमाई ठिती पन्नत्ता । ईसाणे णं भंते । देविंदे देवराया ताओ देवलोगाओ आउक्खएणं जावई
गतितितिहिं उववजिहिति?, गो० महाविदेहे चासे सिज्झिहिति जाव अंतं काहेति (सू०१३७t
अणिच्चजागरियति अनित्यचिन्तां दिवाभट्टे यत्ति दृष्टाभाषितान 'पुथ्वसंगतिए'त्ति पूर्वसङ्गतिकान गृहस्थत्वे | ४ परिचितान नियत्तणियमंडलं'ति निवर्तनं-क्षेत्रमानविशेषस्तत्परिमाणं निवर्तनिक, निजतनुप्रमाणमित्यन्ये, 'पाओग-18||
मणं निवणे त्ति पादपोपगमनं 'निष्पन्नः' उपसंपन्न आश्रित इत्यर्थः । 'अणिदत्ति इन्द्राभावात् 'अपुरोहिय'त्ति शान्तिकर्मकारिरहिता, अनिन्द्रत्वादेव, पुरोहितो हीन्द्रस्य भवति तदभावे तु नासाविति, 'इंदाहीण'त्ति इन्द्राधीना | इन्द्रवश्यत्वात् 'इंदाहिडिय'त्ति इन्द्राधिष्ठितास्तद्युक्तत्वात् , अत एवाह-इंदाहीणकज्जत्ति इन्द्राधीनकार्याः 'ठितिपकप्पति स्थिती-अवस्थाने बलिचश्चाविषये प्रकल्पः-सङ्कल्पः स्थितिप्रकल्पोऽतस्तं 'ताए उनिहाए इत्यादि, 'तया' विवक्षितया 'उत्कृष्टया उत्कर्षवत्या देवगत्येति योगः 'त्वरितया' आकुल[]या न स्वभावजयेत्यर्थः, अन्तराकूततोऽप्येषा स्थादित्यत आह-'चपलया'कायचापलोपेतया 'चण्डया'रौद्रया तथाविधोत्कर्षयोगेन 'जयिन्या' गत्यन्तरजेतृत्वात् &छेकया' निपुणया उपायप्रवृत्तितः 'सिंहया' सिंहगतिसमानया श्रमाभावेन 'शीघ्रया' वेगवत्या 'दिव्यया' प्रधानया 'उद्धृत या वस्त्रादीनामुजूतत्वेन, उद्धतया वा सदर्पया, 'सपक्खि'ति समाः सर्वे पक्षा:-पायोः पूर्वापरदक्षिणोत्तरा यत्र
दीप अनुक्रम [१६१-१६३]
SCALCUS
~346~