________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२७-१२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२७
-१२९]
दीप
ब्याख्या-3 तिहं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिबईणति ॥ शक्रस्य विकुर्वणोक्ता, अथ तत्सामानिकानां सा वक्त-दा
13३ शतके प्राप्तिः व्या, तत्र च स्वप्रतीतं सामानिकविशेषमाश्रित्य सच्चरितानुवादतस्तान प्रश्नयन्नाह
उद्देशः१ अभयदेवी-| जहणे भंते! सके देविंदे देवराया एमहिहीए जाव एवतियं च णं पभू विकुवित्तए । एवं तिष्यकानया वृत्तिः शाखलु देवाणुप्पियाणं अंतेवासी तीसए णामं अणगारे पगतिभदए जाब विणीए छहूंछणं अणि-गारशक्रसा
- मानिकश॥१५॥ क्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाइं अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता
भक्तिःसू१३० मासियाए संलेहणाए अत्ताण झसेत्ता सहि भत्ताई अणसणाए छे देता आलोतियपडिकते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणसि उववायसभाए देवसयणिजंसि देवदूसंतरिए अंगुलस्स असंखेजहभागमेत्ताए ओगाहणाए सकस्स देविंदस्स देवरपणो सामाणियदेवत्ताए उवषपणे, तए णं तीसए देवे अहणोववन्नमेसे समाणे पंचबिहाए पजत्तीए पजत्तिभावं गच्छद, तंजहा-आहारपज्जत्तीए|
सरीर०इंदिप०आणुपाणुपजसीए भासामणपजत्तीए, तए णं तं तीसयं देवं पंचविहाए पज्जत्तीए पजत्तिभावं & गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावतं मत्थए अंजलिं कटु जएणं विजएणं बद्धाविति २ एवं वदासि-अहोणं देवाणुप्पिए ! दिव्वा देविही दिब्वा देवजुत्ती दिब्वे देवाणुभावे ||
IT ॥१५८॥ ॥ लडे पत्ते अभिसमन्नागते, जारिसिया णं देवाणुप्पिएहिं दिव्वा देविट्ठी दिब्बा देवजुत्ती दिब्वे देवाणुभावे
लखे पत्ते अभिसमन्नागते तारिसिया गं सक्केणं देविंदणं देवरना दिब्बा देविड्डी जाव अभिसमन्नागया,
अनुक्रम [१५३-१५५]]
Junaturary.org
~329~