SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२७-१२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२७-१२९] काले १ सुरूव पडिरूव २ पुण्णभहे य । अमरवइ माणिभद्दे ३ भीमे य तहा महाभीमे ४ ॥१॥ किंनर किंपुरिसे ५ खलु है सप्पुरिसे चेव तह महापुरिसे ६ । अइकाय महाकाए ७ गीयरई चेव गीयजसे ८॥२॥" एतेषां ज्योतिष्काणां च बाय-19 स्त्रिंशा लोकपालाश्च न सन्तीति ते न वाच्याः, सामानिकास्तु चतुःसहस्रसङ्ख्याः, एतच्चतुर्गुणाश्चात्मरक्षा अग्रमहिष्यश्च-18 | तन इति, एतेषु च सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूतिः पृच्छति, उदीच्यांश्चन्द्रं च वायुभूतिः, तत्र च | दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेक जम्बूद्वीपमित्यादि च वाच्यं, यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तद्बाचनान्तरमुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभि४ लाप एवम्-'काले णं भंते ! पिसाईदे पिसायराया केमहिड्डीए ६ केवइयं च णं पभू विउवित्तए !, गोयमा ! काले णं महिडीए ६ से णं तत्थ असंखेज्जाणं नगरवाससयसहस्साणं चउण्हं सामाणियसाहस्सीणं सोलसह आयरक्खदेवसाहस्सीणं || | चउण्हं अग्गमहिसीणं सपरिवाराणं अण्णेसिं च बहूणं पिसायाणं देवाणं देवीण य आहेवचं जाव विहरइ, एवंमहिहिए ६ एवतियं च णं पभू विउवित्तए जाव केवलकप्पं जंबूहीवं २ जाव तिरिय संखेजे दीवसमुद्दे'इत्यादि, शक्रप्रकरणे 'जाव चउण्हं चउरासीण'मित्यत्र यावत्करणादिदं दृश्यम्-'अण्डं अग्गमहिसीणं सपरिवाराणं चउण्हं लोगपालाणं दीप अनुक्रम [१५३-१५५]] कालः सुरूपः प्रतिरूपः पूर्णभद्रश्यामरपतिर्माणिभद्रो भीमश्च तथा महाभीमः ॥१॥ किंनरः किंपुरुषः खलु सत्पुरुषश्चैव तथा महापुरुषः । अतिकायो महाकायो गीतरतिश्चैव गीतयशाः ॥२॥ ~328~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy