________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२७-१२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१२७
-१२९]
वायुभूतिन
दीप
व्याख्या- 'नवरं संखेजा दीवसमुह'त्ति लोकपालादीनां सामानिकेभ्योऽस्पतरद्धिकत्वेनाल्पतरत्वाईक्रियकरणलब्धेरिति । ३ शतके प्रज्ञप्तिः 'अपुढवागरण'ति अपृष्टे सति प्रतिपादनं 'बहरोयर्णिदे'त्ति दाक्षिणात्यासुरकुमारेभ्यः सकाशाद्विशिष्टं रोचनं-दीपनं उद्देशः १ अभयदेवी-|| Pयेषामस्ति ते वैरोचना-औदीच्यासुरास्तेषु मध्ये इन्द्रः-परमेश्वरो वैरोचनेन्द्रः 'साइरेग केवलकप्पंति औदीच्येन्द्रत्वेन | दिववक्रियया वृत्तिः 18 वलेविशिष्टतरलम्धिकत्वादिति । 'एवं जाव धणियकुमार'त्ति धरणप्रकरणमिव भूतानन्दादिमहाघोषान्तभवनपतीन्द्र
करणशक्ती ॥ प्रकरणान्यध्येयानि, तेषु चेन्द्रनामान्येतद्दाथानुसारतो चाच्यानि-"चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गि-||
अग्निभूति॥१५७॥ सीहे य ५ । पुणे ५ जलकतेवि य ७ अमिय ८ विलंबे य ९ घोसे य १० ॥१॥" एते दक्षिणनिकायेन्द्राः , इतरे तु-1
दिनः सू१२९ | "बलि १ भूयाणंदे २ वेणुदालि हरिसह ४ ऽग्गिमाणव ५ वसिढे ६ । जलप्पभे ७ अमियवाहणे ८ पभंजण ९ महाघोसे १०॥" एतेषां च भवनसङ्ख्या "चउतीसा १ चउचत्ता २" इत्यादिपूर्वोक्तगाथाद्वयादवसेया, सामानिकात्मरक्षसङ्ख्या
चैत्रम्-"चउसही सट्ठी खलु छच्च सहस्सा उ असुरवजाणं । सामाणिया उ एए चउग्गुणा आयरक्खा उ ॥१॥" अग्रमहि४ाध्यस्तु प्रत्येक धरणादीनां षट् , सूत्राभिलापस्तु धरणसूत्रवत्कार्यः, 'वाणमंतरजोइसियाचि'त्ति व्यन्तरेन्द्रा अपि |धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्यातां, तद्यथा-"काले य महा१-चमरो धरणस्तथा घेणुदेवो हरिकान्तोऽमिसिंहश्च । पूर्णो जलकान्तोऽपि चामितो विलम्बन घोषश्च ॥ १॥२-बलिर्भूतानन्दो ||
॥१५७॥ वेणुदारी हरिपहोऽमिमानवो वसिष्ठो जलप्रभोऽमितवाहनः प्रभजनो महाघोषः ॥ ३-चतुःषष्टिश्च षष्टिरेव षट् सहस्राणि असुरवज्योनाम् । एतावन्तः सामानिका आत्मरक्षाश्चतुर्गुणाः ॥ १-कालश्च महा
अनुक्रम [१५३-१५५]]
OGSAXSCR4560
For P
OW
Imaturary.org
~327