________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [9], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [१२७-१२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१२७-१२९]
दीप
सगाणं चउण्हं लोगपालाणं छह अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिबईणं चउत्तीसाए आयरक्खदेवसाहस्सीणं अन्नेसिं च जाव विहरह, एवतियं च णं पभू विउवित्तए से जहानामए-जुवति जुवाणे जाव पभू केवलकप्पं जंबूद्दी २ जाव तिरियं संखेज्जे दीवसमुद्दे बहहिं नागकुमा
रीहिं जाव विउविस्संति वा, सामाणिया तायत्तीसलोगपालगा महिसीओ य तहेव,जहा चमरस्स एवं धरणे जाणं नागकुमारराया महिहिए जाव एवतियं जहा चमरे तहा धरणेणवि, नवरं संखेने दीवसमुदे भाणियब्वं,
एवं जाव धणियकुमारा वाणमंतरा जोइसियावि, नवरं दाहिणिल्ले सब्वे अग्गिभूती पुच्छति, उत्तरिल्ले सब्वे वाउभूती पुच्छह, भंतेत्ति भगवं दोचे गोयमे अग्गिभूती अणगारे समणं भगवंम वंदति नमसति २एवं वयासी-जति भंते ! जोइसिंदे जोतिसराया एवंमहिड्डीए जाव एवतियं च णं पभू विकुवित्तए सकेणं भंते ! देविंदे देवराया केमहिड्डीए जाव केवतियं च णं पभू विउवित्तए ?, गोयमा! सके णं देविंद देवराया &
महिहीए जाव महाणुभागे, से णं तत्थ बत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणिपसाहजास्सीणं जाव चउण्डं चउरासीणं आयरक्ख(देव)साहस्सीणं अन्नेसिंच जाव विहरह, एवंमहिहीए जाव एवतियं चणं पभू विकुवित्तए, एवं जहेव चमरस्स तहेव भाणियव्वं, नवरं दो केवलकप्पे जंबूरीचे २ अवसेसं तं चेव, एस गं गोयमा ! सकस्स देविंदस्स देवरपणो इमेयारूवे विसए विसयमेसे गं बुइए नो चेव णं संपत्तीए विउविसु वा विउच्चति वा विउव्विस्सति वा (मु०१२९) ।
अनुक्रम [१५३-१५५]]
वायुभूति-अनागारकृत् प्रश्न:
~326~