SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [१२१] दीप अनुक्रम [१४५] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [२], वर्ग [−], अंतर् शतक [-], उद्देशक [१०], मूलं [१२१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः भन्नंति, नीसेसा पएसेहिं वा नीसेसा भणिज्जा, नो देसेणं, तस्स अणैवद्वियप्पमाणत्तणओ, तेण न देसेण निद्देसो, जो पुण देससद्दो एपसु कओ सो सविसयगयववहारत्थं परदबंफुसणादिगयववहारत्थं चेति, तत्र स्वविषये-धर्मास्तिकायादि|विषये यो देशस्य व्यवहारो-यथा धर्मास्तिकायः स्वदेशेनोर्ध्वलोकाकाशं व्याप्नोतीत्यादिस्तदर्थं, तथा परद्रव्येण-ऊर्ध्वलोकाकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो यथोर्ध्व लोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति 'अद्धासमय'ति अद्धा कालस्तलक्षणः समयः - क्षणोऽद्धासमयः, स चैक एव वर्तमानक्षण लक्षणः, अतीतानागतयोरसत्त्वादिति ॥ कृतं लोकाकाशगतप्रश्नषस्य निर्वचनम्, अथालोकाकाशं प्रति प्रश्नयन्नाह - अलोगागासे णं भंते! किं जीवा ? पुच्छा तह चेव, गोयमा । नो जीवा जाव नो अजीवप्पएसा एगे अजीवदव्वदेसे अगुरुपलहुए अनंतेहिं अगुरुलपगुणेहिं संजुत्ते सब्वागासे अनंतभागुणे ॥ ( सू० १२२ ) ॥ धम्मत्थिकाए णं भंते । किं (के) महालए पण्णत्ते ?, गोयमा ! लोए लोयमे से लोयप्पमाणे लोयफुडे लोयं चेव फुसित्ता णं चिट्ठा, एवं अहम्मत्थिकाए लोयागासे जीवत्थिकाए पोग्गलत्थिकाए पंचवि एक्काभिलावा ॥ सू० १२३ ) । 'पुच्छा तह चेव'त्ति यथा लोकप्रश्ने, तथाहि - 'अलोकाकासे णं भंते! किं जीवा जीवदेसा जीवप्पएसा अजीवा अजी* अनवस्थितप्रमाणत्वं हि एकस्मिन्नपि प्रदेशे तदा स्याद्यदा सादिप्रदेशसमुदाय एकत्रीभावमाप्नुयात् न चैवं धर्माधर्मयोः ॥ X जीवपुद्गब्योरा काशदेशावगाढयोरुपष्टम्भदानाय जीवपुद्गलाकाशादेः परस्परं च या स्पर्शना देशापेक्षया तस्व व्यवहाराय || Education International For Parts Only ~314~ www.or
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy