SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२१] अभयदेवी प्रत सूत्रांक [१२१] व्याख्या- धर्मास्तिकायादय इत्यर्थः, 'खंध'त्ति परमाणुमचयात्मकाः स्कन्धाः 'स्कन्धदेशाः' यादयो विभागाः 'स्कन्धप्रदेशा, प्रज्ञप्तिः २ शतके | तस्यैव निरंशा अंशाः 'परमाणुपुद्गलाः स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशे रूपिद्रव्यापेक्षया 'अजी- उद्देशः१० यावृत्तिः१ वावि अजीवदेसावि अजीचपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानां चाजीवग्रहणेन ग्रहणात् , 'जे अरूवी वाद्यवस्थि|| ते पंचविहे त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिकायस्तद्देशस्तत्पदेशश्चेत्येवं धर्माधर्मास्तिकायौ ॥१५॥ तिः सु१२१ | समयश्चेति दश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः,15 | वक्ष्यमाणकारणात् , ये तु विवक्षितास्तानाह-पश्चेति, कथमित्याह-'धम्मत्थिकाए' इत्यादि, इह जीवानां पुद्गलानां च बहु-14 खादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशादहवो जीवाः पुद्गलाश्च तथा तद्देशास्तत्प्रदेशाच||* संभवन्तीतिकृत्वा जीवाश्च जीवदेशाच जीवप्रदेशाच, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीवदेशाश्चाजीवप्रदेशाश्चेति संगतम् | एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात् , धर्मास्तिकायादौ तु द्वितयमेव युक्तं, यतो यदा संपूर्ण वस्तु विवक्ष्यते | तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्पदेशा इति, तेषामवस्थितरूपत्वात्, तदेशकल्पना त्वयुक्ता, तेषाम-द। नवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथाऽपि तेषामेकत्राश्रये भेदेन सम्भवः प्ररूप- ॥१५॥ |णाकारणम् इह तु तन्नास्तिकायादेरेकरवादसोचादिधर्मकत्वाच्चेति, अत एव धर्मास्तिकायादिदेशनिषेधायाह-'नो ध-18 |म्मस्थिकायस्स देसे' तथा 'नो अधम्मस्थिकायस्स देसेति । चूर्णिकारोऽप्याह-अरूविणो दधा समुदयसद्देणं || दीप अनुक्रम [१४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५] अंगसूत्र- [०५] "भगवती मुलं एवं अभयदेवसरि-रचिता वृत्ति: ~313~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy