________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१२३]
दीप अनुक्रम [१४७]
ख्या-5 वदेसा अजीवप्पएस'त्ति । निर्वचनं त्वेषां षण्णामपि निषेधः, तथा 'एगे अजीवव्वदेसे'त्ति अलोकाकाशस्य देशत्वं ||8/२ शतके
लोकालोकरूपाकाशद्रव्यस्य भागरूपत्वात् 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अणंतेहिं अगुरुयलहु-ला उद्देश:१० अभयदेवी- यगुणेहिति 'अनन्तैः' स्वपर्यायपरपर्यायरूपैर्गुणैः, अगुरुलधुस्वभावैरित्यर्थः, 'सब्वागासे अणंतभागूणे'त्ति लोकाका- अलोकाया वृत्तिः
|| शस्यालोकाकाशापेक्षयाऽनन्तभागरूपत्वादिति ॥ अथानन्तरोक्तान् धर्मास्तिकायादीन् प्रमाणतो निरूपयन्नाह-'केमहा-| ।
M काशप्रश्नः
सू १२२ ॥१५॥
लए'त्ति लुप्तभावप्रत्ययत्वानिर्देशस्य किं महत्त्वं यस्यासौ किंमहत्वः ?, 'लोए'त्ति लोकः, लोकप्रमितत्वाल्लोकव्यपदे|शाद्वा, उच्यते च-"पंचस्थिकायमइयं (ओ) लोय (ओ)"इत्यादि, लोके चासौ वर्त्तते, इदं चाप्रनितमप्युक्तं,
धर्मास्तिका शिष्यहितत्वादाचार्यस्येति, लोकमात्रः' लोकपरिमाणः, स च किञ्चिन्यूनोऽपि व्यवहारतः स्यादित्यत आह-लोकप्रमाणः,
| यादिमह
सत्ता सू१२३ लोक(प्रमाण)प्रदेशत्वात्तत्पदेशाना, स चान्योऽन्यानुबन्धेन स्थित इत्येतदेवाह-'लोयफुडे'त्ति लोकेन-लोकाकाशेन लोकस्पर्शः
सकलस्वप्रदेशैः स्पृष्टो लोकस्पृष्टः, तथा लोकमेव च सकलस्वप्रदेशैः स्पृष्ट्वा तिष्ठतीति ॥ पुद्गलास्तिकायो लोकं स्पृष्ट्वा तिष्ठ- सू १२४ छातीत्यनन्तरमुक्तमिति स्पर्शनाऽधिकारादघोलोकादीनां धर्मास्तिकायादिगतां स्पर्शनां दर्शयनिदमाह
पृथ्व्यादिस्स ला अहेलोए णं भंते । धम्मत्तिकायस्स केवइयं फसति', गोयमा ! सातिरेगं अर्द्ध फसति । तिरियलोए शासू १२५ माण भंते ! पुच्छा, गोयमा ! असंखेजहभागं फसह । उडलोए णं भंते ! पुच्छा, गोयमा ! देसूर्ण अहं फुसइ ॥ (सू०१२४)॥
॥१५॥ १-पञ्चास्तिकायात्मको लोकः ॥
* अत्र मूल-संपादने सूत्रक्रम-सूचनाविषयक एका स्खलना दृश्यते (यहाँ इस पृष्ठ के बायीं तरफ सूत्रक्रम सुचानामे सू.१२५ लिखा है वो सूत्र अगले पृष्ठ से आरम्भ होता है।
~315