________________
आगम (०५)
[भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [११९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [११९]
न भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात्, अपि तु सकलमेव चक्रं चक्रं भवति, एवं धर्मास्तिकायः प्रदेशेनाप्यूनो न धर्मास्तिकाय इति वक्तव्यः स्याद्, एतच निश्चयनयदर्शन, व्यवहारनयमतं तु-एकदेशेनोनमपि वस्तु वस्त्येव, यथा खण्डोऽपि घटो घट एव, छिन्नकर्णोऽपि श्वाश्चैव, भणन्ति च-'एकदेशविकृतमनन्यवदिति ।। 'से किंखाइंति
अथ किं पुनरित्यर्थः 'सब्बेऽवि' समस्ताः, ते च देशापेक्षयाऽपि भवन्ति, प्रकारकास्न्येऽपि सर्वशब्दप्रवृत्तेरित्यत आह|| 'कसिण'त्ति कृत्स्ना न तु तदेकदेशापेक्षया सर्व इत्यर्थः, ते च स्वस्वभावरहिता अपि भवन्तीत्यत आह-प्रतिपूर्णाः
|आत्मस्वरूपेणाविकला, ते च प्रदेशान्तरापेक्षया स्वस्वभावन्यूना अपि तथोच्यन्त इत्याह-निरवसेस'त्ति प्रदेशान्तभरतोऽपि स्वस्वभावेनान्यूनाः, तथा 'एगग्गहणगहिय'त्ति एकग्रहणेन-एकशब्देन धर्मास्तिकाय इत्येवंलक्षणेन गृहीता है
ये ते तथा, एकशब्दाभिधेया इत्यर्थः, एकार्था वैते शब्दाः,'पएसा अणंता भाणियव्य'त्ति धर्माधर्मयोरसतोयाः प्रदेशा उक्ताः आकाशादीनां पुनः प्रदेशा अनन्ता वाच्याः, अनन्तप्रदेशिकत्वात्रयाणामपीति ॥ उपयोगगुणो जीवास्तिकायः माग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह
जीवे णं भंते ! सउठाणे सकम्मे सबले सवीरिए सपुरिसकारपरकमे आयभावेणं जीवभावं उवदंसेतीत्ति वत्तब्वं सिया?, हंता गोयमा! जीवे णं सउहाणे जाव उवदंसेतीति बत्तव्यं सिया। से केणटेणं जाव
वत्तव्वं सिया ?, गोयमा! जीवे णं अणंताणं आभिणिबोहियनाणपजवाणं एवं सुयनाणपज्जवाणं ओहिनागणपजवाणं मणपजवनाणप० केवलानणप० महअन्नाणप० सुयअन्नाणप० विभंगणाणपल्लवाणं चक्खुदंसणप०
दीप अनुक्रम [१४३]
~310~