SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [११९] दीप अनुक्रम [१४३] [भाग- ८] “भगवती”- अंगसूत्र - ५ / १ (मूलं + वृत्ति:) शतक [२], वर्ग [−], अंतर् शतक [-], उद्देशक [१०], मूलं [११९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या प्रज्ञष्ठिः अभयदेवी या वृत्तिः १ ॥ १४८ ॥ त्थिकाए त्ति वत्तव्वं सिया ?, गोयमा ! असंखेजा धम्मत्थिकायपएसा ते सव्वे कसिणा पडिपुण्णा निरव| सेसा एगगहणगहिया एस णं गोवमा ! धम्मत्थिकाएत्ति बत्तव्वं सिया, एवं अहम्मत्थिकाएवि, आगास- १ | त्थिकारवि, जीवत्धिकायपोग्गलत्थिकायाचि एवं चेव, नवरं तिरहंपि पदेसा अनंता भाणियव्वा, सेसं तं चैव ॥ ( सू० ११९ ) ॥ 'कड़ णमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्तेऽतस्तेषां काया- राशयोऽस्तिकायाः, अथवाऽस्तीत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति- सन्ति आसन् भविष्यन्ति च ये कायाः- प्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, तथाहि धर्मास्तिकायादिपदस्य माङ्गलिकत्वाद्धर्मास्तिकाय आदायुक्तः, तदनन्तरं च तद्विपक्षत्वादधर्मास्तिकायः, ततश्च तदाधारत्वादाकाशास्तिकायः, ततोऽनन्तत्वामूर्त्तत्वसाधर्म्या जीवास्तिकायः, ततस्तदुपष्टम्भकत्वात्युद्गलास्तिकाय इति ॥ 'अवणे इत्यादि, यत एवावर्णादिरत एव 'अरूपी' अमूर्तो न तु निःस्वभावो, नञः पर्युदासवृत्तित्वात् शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः 'लोगदव्वें'त्ति लोकस्य पञ्चास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यं, भावत इति पर्यायतः, 'गुणओ'त्ति कार्यतः 'गमणगुणे'त्ति जीवपुद्गलानां गतिपरिणतानां गत्युपष्टम्भहेतुर्मत्स्यानां जलमिवेति । ' ठाणगुणे'ति जीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भ हेतुर्मत्स्यानां स्थलमिवेति । 'अवगाहणा| गुणे'त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । 'उवओगगुणे'त्ति उपयोगः- चैतन्यं सरकारानाकारभेदं । 'गहणगुणे' त्ति ग्रहणं- परस्परेण सम्बन्धनं जीवेन वा औदारिकादिभिः प्रकारैरिति ॥ 'खंड चके' इत्यादि, यथा खण्डचक्रं चक्रं Ja Eucation International For Parts Only ~309~ २ शतके उद्देशः १० प्रदेशोनस्यापि व्यप देशाभावः सू११९ ॥१४८॥
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy