SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] "भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [१२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१२० दीप अनुक्रम [१४४] व्याख्या अचक्खुदंसणप० ओहिदसणप० केवलदसणप० उवओगं गच्छइ, उवओगलक्खणे णं जीवे, से तेणटेणं एवं शतके प्रज्ञप्तिः बुचा-गोयमा ! जीवेणं सउहाणे जाय वत्तव्वं सिया ॥ (सू०१२०)॥ | उद्देश:१० अभयदेवी 'जीवे ण'मित्यादि, इह च 'सउट्ठाणे इत्यादीनि विशेषणानि मुक्तजीवब्युदासार्थानि 'आयभावेणं'ति या वृत्तिः१ | मत्यादिपआत्मभावेन-उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण 'जीवभावं'ति जीवत्वं चैतन्यम् 'उपदर्शयति' प्रका- र्यवात्मक॥१४॥ शयतीति वक्तव्यं स्यात्, विशिष्टस्योत्थानादेविशिष्टचेतनापूर्वकत्वादिति । 'अणताणं आभिणियोहिए'त्यादि तोपयोगः | 'पर्यवाः प्रज्ञाकृता अविभागाः पलिच्छेदाः, ते चानन्ता आभिनिबोधिकज्ञानस्यातोऽनन्तानामाभिनिबोधिकज्ञानपर्यवाणांट सू १२० सम्बन्धिनम् , अनन्ताभिनिबोधिकज्ञानपर्यवात्मकमित्यर्थः, 'उपयोग' चेतनाविशेष गच्छतीति योगः, उत्थानादावात्मभावे वर्तमान इति हृदयुम्, अथ यद्युस्थानाद्यात्मभावे वर्तमानो जीव आभिनिबोधिकज्ञानाथुपयोगं गच्छति तत्किमेतावतेव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशक्याह-'उवओगे'त्यादि, अत उपयोगलक्षणं जीवभावमुत्था नाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति ॥ अनन्तरं जीवचिन्तासूत्रमुक्तम्, अथ तदाधारत्वेनाकाशचिन्तासूत्राणि IFI कतिविहे गं भंते ! आगासे पण्णत्ते, गोयमा! दुविहे आगासे प०, तंजहा-लोयागासे य अलोयागासे Bाय॥ लोयागासे णं भंते । किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएसा, गोयमा ! १ अत्र हि लोकाकाशशब्देन समग्रो लोकस्तत्पदेशो वा विवक्ष्यते तथा चैकसिन् प्रदेशे जीवपुद्गलानां बहुना प्रदेशानां भावात् । १४९॥ * जीवास्तिकायपुद्गलास्तिकायदेशसंभवो यादरपरिणामे विकाशे च प्रदेशसंभवः धर्माधर्मयोस्तु नैवमिति निषिद्धी तद्देशी समने तु सममा एवं उठाते इति, यदा तु लोकाकाशस्थापि देशो विवक्ष्यते तदाऽनयोः खातामेव देशी, तस्ससमानत्वात्तयोः, ~311
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy