SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [११६] दीप अनुक्रम [१४०] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [२], वर्ग [–], अंतर्-शतक [-], उद्देशक [८], मूलं [११६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः द्रमध्ये पूर्वस्यां दिशि नागराजावासपर्वतस्तस्य चादिमध्यान्ते ( प्रान्तमध्ये ) षु विष्कम्भप्रमाणमिदम् - "कैमसो विक्खंभो से दसबावीसाइ जोयणसयाई १ । सत्तसए तेवी से २ चत्तारिसए व चवीसे ३ ॥ १ ॥" इहैव विशेषमाह-- 'नवर' मित्यादि, ततश्चेदमापन्नम् -'मूले दसबावीसे जोयणसए विक्खंभेणं, मज्झे चत्तारि चडवीसे, उवरिं सत्ततेवीसे, मूले तिण्णि जोयणसहस्साई दोण्णि य बत्तीसुतरे जोयणसर किंचिविसेसूणे परिक्खेवेणं मज्झे एगं जोयणसहस्सं तिष्णि य इगुवाले जोय|णसए किंचिविसेसूणे परिक्लेवेणं उवरिं दोण्णि य जोयणसहस्साई दोणि यं छलसीए जोयणसए किंचिविसेसाहिए परिवखेवेणं' पुस्तकान्तरे स्वेतत्सकलमस्त्येवेति । 'वरवर विग्गहिए' त्ति वरवज्रस्येव विग्रह-आकृतिर्यस्य स स्वार्थिकेकप्रत्यये सति वरवज्रविग्रहिको, मध्ये क्षाम इत्यर्थः, एतदेवाह - 'महामउंदे'त्यादि मुकुन्दो - वाद्यविशेषः 'अच्छे'त्ति स्वच्छ आकाशस्फटिकवत् यावत्करणादिदं दृश्यम् -'सहे' श्लक्ष्णः श्लक्ष्णपुद्गलनिर्वृत्तत्वात् 'लव्हे' मसृणः 'घट्टे' घृष्ट इव पृष्टः खरशानया प्रतिमेव 'मट्ठे' मृष्ट इव सृष्टः सुकुमारशानया प्रतिमेव प्रमार्जनिकयेव वा शोधितः अत एव 'नीरए' नीरजा रजोरहितः 'निम्मले' कठिनमलरहितः 'निष्पके' आर्द्रमलरहितः 'निक्कंकडच्छाए' निरावरणदीप्तिः 'सप्प भे' सत्प्रभावः (भः) 'समरिईए' सकिरणः 'सउज्जोए' प्रत्यासन्नवस्तू द्योतकः पासाईए ४, 'परमवरवेइयाए वणसंइस्स य वण्णओ'त्ति, वेदिकावर्णको यथा - 'सा णं पडमवरबेइया अद्धं जोयणं उन्हें उच्चत्तेणं पंचधणुसयाई विक्खभेणं सवरयणामई तिगिच्छकूड उवरितलपरिकखेवसमा परिक्खेवेणं, तीसे णं परमवरवेश्याए इमे एयारूत्रे वण्णावासे १- क्रमश स्तस्य (गोस्तूपस्य) विष्कम्भो द्वाविंशत्यधिकं दशशतं योजनानां त्रयोविंशत्यधिकानि सप्तशतानि चतुर्विंशत्यधिकानि चतुःशतानि ॥ १ ॥ Eucation International For Pale Only ~302~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy