SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-८] “भगवती शतक [२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [८], मूलं [११६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [११६]] दीप अनुक्रम [१४०] कापण्णत्ते 'वर्णकव्यासः' वर्णकविस्तरः 'वइरामया नेमा' इत्यादि, 'नमत्ति स्तम्भानां मूलपादाः । वनखण्डवर्णकस्वेवम्-18/२ शतके प्रज्ञप्तिः से णं वणसंडे देसूणाई दो जोयणाई चक्कबालविक्खंभेणं पउमवरवेइयापरिक्खेवसमे परिक्खेवेणं, किण्हे किण्हाभासेलाउद्देशः ८ अभयदवा-IV || इत्यादि । 'बहुसमरमणिज्जेत्ति अत्यन्तसमो रमणीयश्चेत्यर्थः 'वन्नओ'त्ति वर्णकस्तस्य वाच्या, स चायम्-'से जहा- चमरचना या वृत्तिः व०सू ११६ नामए आलिंगपुक्खरे इ वा' आलिंगपुष्करं-मुरजमुखं तद्वत्सम इत्यर्थः, 'मुइंगपुक्खरे इ वा सरतले इ वा करतले इ वा .॥१४५॥ आयसमंडले इ वा चंदमंडले इ वेत्यादि । 'पासायवडिसएत्ति प्रासादोऽवतंसक इव-शेखरक इव प्रधानत्वात् प्रासा दावतंसका, 'पासायवण्णओ'त्ति प्रासादवर्णको वाच्यः, स चैवम्-'अन्भुग्गयमूसियपहसिएं' अभ्युद्गतमभ्रोद्गतं वा यथाभवत्येवमुच्छ्रितः, अथवा मकारस्यागमिकत्वाद् अभ्युनतश्चासावुच्छ्रितश्चेत्यभ्युद्गतोच्छ्रितः, अत्यर्थमुच्च इत्यर्थः, प्रथमैकवचनलोपश्चात्र दृश्यः, तथा प्रहसित इव प्रभापटलपरिगततया प्रहसितःप्रभया वा सितः-शुक्ल संबद्धो वा प्रभासित है इति, 'मणिकणगरयणभत्तिचित्ते' मणिकनकरलानां भक्तिभिः-विच्छित्तिभिश्चित्रो विचित्रो यः स तथा, इत्यादि 'उल्लो यभूमिवण्णओ'ति उल्लोचवर्णकः प्रासादस्योपरिभागवर्णकः, स चैवम्-'तस्स णं पासायवडिंसगस्स इमेयारूचे उल्लोए प्रापण्णत्ते-दहामिगजसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते जाव सपतवणिजमए | 3॥१४५॥ | अच्छे जाव पडिरूवे' भूमिवर्णकस्त्वेवम्-'तस्स णं पासायवडिसयस्स बहुसमरमणिजे भूमिभागे पण्णते, तंजहा आलिंगपुक्सरे हवेत्यादि, 'सपरिवारंति चमरसम्बन्धिपरिवारसिंहासनोपेतं, तचैवम्-'तस्स र्ण सिंहासणस्स अवरु-18 ॥४त्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्य णं चमरस्स च उसहीए सामाणियसाहस्सीणं उसडीए भद्दासणसाहस्सीओ पण्ण-| ICC565555 - १k ~303~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy