________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [८], मूलं [११६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [११६]
॥१४४॥
दीप अनुक्रम [१४०]
व्याख्या-18भूमिवन्नओ अट्ट जोयणाई मणिपेढिया चमरस्स सीहासणं सपरिवारं भाणियव्वं, तस्स णं तिगिच्छिकूडस्स२ शतके प्रज्ञप्तिः अभयदेवीदिदाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सयसहस्साइं पण्णासं च सहस्साई अरुणोदे समुद्दे |
असुरराजयावृत्तिः१ तिरिय वीइवइत्ता अहे रयणप्पभाए पुढचीए चत्तालीसं जोयणसहस्साई ओगाहित्ता एत्य णं चमरस्स
सभा असुरिंदस्स असुरकुमाररण्णो चमरचंचा नाम रायहाणी पं० एगं जोयणसयसहस्सं आयामविक्खंभेणं । सू ११६ टू जंबूदीवप्पमाणं, पागारो दिवहूं जोयणसयं उहूं उच्चत्तेणं मूले पन्नास जोयणाई विक्खंभेणं उवरिं अद्भतेरस★ जोयणा कविसीसगा अद्धजोयणआयामं कोसं विक्खंभेणं देसूर्ण अद्धजोयणं उखु उचत्तेणं एगमेगाए वा-18
हाए पंच २ दारसया अड्डाइजाइं जोयणसयाई २५० उहूं उच्चत्तेणं १२५ अजं विक्खंभेणं उबरियलेणं ४ सोलसजोयणसस्साई आयामविक्खंभेणं पन्नासं जोयणसहस्साई पंच य सत्ताणउयजोयणसए किंचिविसे
सूणे परिक्खेवेणं सब्वप्पमाणं वेमाणियप्पमाणस्स अई नेयचं, सभा सुहम्मा, उत्तरपुरच्छिमे णं जिणघरं, ततो उववायसभा हरओ अभिसेय. अलंकारो जहा विजयस्स संकप्पो अभिसेयविभूसणा य ववसाओ। अञ्चणिय सिद्धायण गमोवि य णं चमर परिवार इट्टत्तं (सू० ११६) ॥ बीयसए अट्ठमो ॥२-८॥
| ॥१४४॥ | 'असुरिंदस्स'त्ति असुरेन्द्रस्य, स चेश्वरतामात्रेणापि स्यादित्याह-असुरराजस्य, वशव_सुरनिकायस्येत्यर्थः, 'उप्पायपव्वए'त्ति तिर्यगूलोकगमनाय यत्रागत्योत्पतति स उत्पातपर्वत इति । 'गोत्थुभस्से'त्यादि, तत्र गोस्तुभो लवणसमु
RESEARSLRSACROSESEX
~301~