________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [५], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
3
प्रत
सुत्रांक
3
देवैर्भगवतो गौणं नाम कृतं, यदाह-"अर्यले भयभेरवाणं संतिखमे परिसहोवसगाणं । देवेहिं (से नार्म) कथं (समणे भगवं) महावीरेत्ति," 'आदिकत्ति आदौ-प्रथमतः श्रुतधर्मम्-आचारादिग्रन्थात्मकं करोति तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकर, आदिकरत्वाचासौ किंविध इत्याह-'तित्यपरे'त्ति तरन्ति तेन संसारसागरमिति तीर्थ-प्रवचनं तदव्यतिरेकाचेह सङ्गस्तीर्थ तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेशपूर्वमित्यत आह-सहसंबुद्धे |ति, सह-आरमनैव सामनन्योपदेशत इत्यर्थी, सम्यग-यथावद् बुद्धो-योपादेयोपेक्षणीयवस्तुप्तवं विदित्सवानिति |
सहसंबुद्धः । सहसंबुद्धवं कस्य न प्राकृतस्य सता, पुरुषोत्तमत्वादित्यत आह-पुरिसोत्तमोत्ति, पुरुषाणां मध्ये तेम तेन | रूपादिनाऽतिशयेनोडतत्वादूर्धवर्तित्वादुत्तमः पुरुषोत्तमः, अथ पुरुषोत्तमत्वमेवास सिंहायुपमानत्रयेण समर्थयशाह-पुरि-ट ससीहे'त्ति, सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः लोकेन हि सिंह शौर्यमतिप्रकृटमम्युपगतमत: शौर्येस उपमानं कृतः, शौर्य तु भगक्तो चास्ये प्रत्यनीकदेवेन भोप्यमानस्याप्यभीतत्त्वात् कुलिशकठिनमुष्टिपहारमहतिप्रवर्द्धमानामरशरीरकुलताकरणाचेति, तथा 'पुरिसवरपुंडरीए'त्ति, वरपुण्डरीक प्रधानपवलसहस्रपत्रं पुरुष एक वरपुण्डरीकमिवेति पुरुषवरपुण्डरीक, धवलत्वं चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभानुभावैः शुद्धत्वात् , अथवा पुरुषाणां-तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिव यःसन्तापातपनिवारणसमर्थत्वात् भूषाकारणत्वाच स पुरुषवर| पुण्डरीकमिति, तथा-पुरिसवरगंधहत्यि'त्ति पुरुष एव वरगन्धहस्त्री पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि |
१ अचलो भयभैरवयोः शान्तिक्षमः परीषहोपसर्गाणां । देवैः (तस्य नाम ) कृत (अमणो भगवान ) महावीर इति ।
अनुक्रम
454545453
'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या)
~29~