SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: %ER व्याख्या ४ सिलक' नाम 'चेइयंति चितेर्लेप्यादिचयनस्य भावः कर्म वेति चैत्यं-सञ्ज्ञाशब्दत्वादेवविम्बं तदाश्रयत्वात्तद्गृहमपि चैत्य, शतके प्रज्ञप्तिः || तोह व्यस्तरायतनं न तु भगवतामहतामायतनं 'होस्थति बभूव, इह च यज्ञ व्याख्यास्यते तत्मायः सुगमत्वादित्य-या उद्दशः १ अभयदेवी- वसेयमिति ॥४॥ राजगृहवया वृत्तिः । र्णनम् ॥ तेणं काले णं सेणं समए णं समणे भगवं महावीरे आइगरे तिस्थगरे सहसंबुद्धे पुरिसुत्तमे पुरिससीहे पुरि-1 सू०४ | सवरपुंडरीए पुरिसवरगंधहत्थीए लोगुत्तमे लोगनाहे लोगप्पदीवे लोगपजोयगरे अभयदए चक्खुदए मग्ग-18 दए सरणदए धर्मदेसए धम्मसारहीए धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदसणधरे विषहण्जमें || जिणे जाणए बुद्धे पोहए मुत्ते मोयए सव्व. सब्बदरिसी सिवमयलमरुपमणंतमक्खयमचामाहमपुणराव त्तयं सिद्धिगइनामधेयं ठाणं संपाविउकामे जाच समोसरणं ॥ सू०॥५॥ II 'समणे'त्ति 'श्रमु तपसि खेदे चेति वचनात् श्राम्यसि-तपस्यतीति श्रमणः, अथवा सह शोभनेन मनसा वतेत इति ठा समनाः, शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात् , मनोमात्रसत्त्वस्थास्तवरवात, संगतं वा-यथा भवत्येवमणति भाषते समो वा सर्वभूतेषु सन् अणति-अनेकार्थत्वाद्धातना प्रवर्तत इति समणो निरुक्तिवशान् भवति, "भगति भगवान्-ऐश्वर्यादियुक्तः पूज्य इत्यर्थः, 'महावीरेति वीरः 'सूर वीर विक्रान्तावि'तिवचनात् रिपुनिराकरणसो विकान्तः, स च चकवादिरपि स्यादतो विशेष्यते-महांश्चासौ दुर्जयान्तररिपुतिरस्करणाद्वीरश्चेति महावीर, एसथ * धम्मदए इति पा०। 1-XESAKAUSHBSE -6* wiumstaram.org 'श्रमण' 'भगवन' 'महावीर' शब्दानाम एवं भगवत: विशेषणानाम व्याख्या: । (शक्रस्तवस्य व्याख्या) ~28~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy