________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४], पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
45 -
प्रत सूत्रांक
४
455
प्रतिशत प्रत्युद्देशकमुपोद्घातस्येह शास्त्रेऽनेकधाऽभिधानादिति, अयं च प्राग व्याख्यातो नमस्कारादिको अन्यो || वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादिति । 'ते णं काले णं'ति, ते इति-प्राकृतशैलीवशात्तस्मिन् यत्र तन्नगरमा-1 सीत्, णंकारोऽन्यत्रापि वाक्यालङ्कारार्थों यथा “इमा णं भंते ! पुढवी" त्यादिषु 'काले' अधिकृतावसर्पिणीचतुर्थवि
भागलक्षण इति, 'ते णं'ति तस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् 'समए गं'ति समये-कालस्यैव विशिष्टे विभागे, ॐ अथवा तृतीयैवेयं, ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'रायगिहे'त्ति एकारः प्रथमैकवचनप्रभवः "कर्यरे
आगच्छद दित्तरूवे" इत्यादाविव, ततश्च राजगृहं नाम नगरं 'होत्य'त्ति अभवत् । नन्विदानीमपि तनगरमस्तीत्यतः कथमुक्तमभवदिति , उच्यते, वर्णकग्रन्थोक्कविभूतियुक्तं तदैवाभवत् न तु सुधर्मस्वामिनो वाचनादानकाले, अवसर्पि-12 णीत्वात्कालस्य तदीयशुभभावानां हानिभावात् । 'वन्नओत्ति इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिह तस्यालिखितत्वात् , स चैवम्-"रिद्धस्थिमियसमिद्धे"ऋद्धं-पुरभवनादिभिवृद्धं स्तिमित-स्थिरं स्वचक्रपरचक्रादिभयवर्जितत्वात् समृद्ध-धनधान्यादिविभूतियुक्तत्वात् , ततः पदत्रयस्य कर्मधारयः, 'पमुइयजणजाणवए' प्रमुदिता-दृष्टाः प्रमोदकारणव-|
स्तूनां सद्भावाजना-नगरवास्तव्यलोका जानपदाश्च-जनपदभवास्तत्रायताः सन्तो यत्र तत् प्रमुदितजनजानपदमित्यादिदारोपपातिकात् सव्याख्यानोऽत्र दृश्यः। 'तस्स णं'ति षष्ठ्याः पञ्चम्यर्थत्वात्तस्माद्राजगृहानगरात् 'पहिय'त्ति बहिस्तात् | PI'उत्तरपुरच्छिमे'त्ति उत्तरपौरस्त्ये 'दिसीभाए'त्ति दिशां भागो दियूपो वा भागो गगनमण्डलस्य दिग्भागस्तत्र 'गुण-1
१ कतर आगच्छति दीप्तरूपः । २ ( औप० सू०१)।
अनुक्रम
%
5
SHRELIEaturinternational
~27~