________________
आगम (०५)
[भाग-८] “भगवती
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१०९]
दीप अनुक्रम [१३२]
व्याख्या-1 हेणं ४ मणसो एगत्तीकरणेणं ५ जेणेव थेरा भगवंतो तेणेव उवागच्छति २ तिक्खुत्तो आयाहिणं पयाहिणं शतके प्रज्ञप्तिःकरेइ २ जाव तिविहाए पज्जुवासणाए पजुवासंति ॥ (सू०१०९)॥
उद्देशा५ अभयदेवीSIX 'सिंघाडग'त्ति शृङ्गाटकफलाकार स्थानं त्रिक-रथ्यात्रयमीलनस्थानं चतुष्क-रण्याचतुष्कमीलनस्थानं चत्वरं-वत्त
पर्युपासना या वृत्तिः१४ काररथ्यामीलनस्थानं महापथो-राजमार्गः पन्था-रथ्यामात्रं यावत्करणाद् 'बहुजणसद्दे इ वा' इत्यादि पूर्व आख्यानमत्र
सू१०९ भादृश्यं 'एयमझु पडिसुणेति ति अभ्युपगच्छन्ति 'सयाई २'ति स्वकीयानि २ 'कयवलिकम्म'त्ति स्नानानन्तरं कृतं
बलिकर्म यैः स्वगृहदेवतानां ते तथा, 'कयकोउयमंगलपायच्छित्त'त्ति कृतानि कौतुकमशलान्येव प्रायश्चित्तानि दुःस्वमादिविघातार्थमवश्यकरणीयत्वाचस्ते तथा, अन्ये त्वाः-पायच्छित्त'त्ति पादेन पादे वा छुप्ताक्षक्षुर्दोषपरिहारार्थ || या पादच्छुप्ताः कृतकौतुकमालाच ते पादच्छुप्ताश्चेति विग्रहः, तत्र कौतुकानि-मपीतिलकादीनि मनालानि तु-सिद्धार्थकद-|| 18॥ध्यक्षतर्वाङ्करादीनि 'सुद्धप्पायेसाईति शुद्धात्मनां वैष्याणि-पोचितानि अथवा शुद्धानि च तानि प्रवे-18
श्यानि च-राजादिसभाप्रवेशोचितानि शुद्धप्रवेश्यानि 'वत्थाई पवराई परिहिय'त्ति कचिदृश्यते, कचित्र 'वत्थाई
पवरपरिहिय'त्ति, तत्र प्रथमपाठो व्यक्का, द्वितीयस्तु प्रवरं यथाभवत्येवं परिहिताः प्रवरपरिहिताः'पायविहारचारेणं'ति Mपादविहारेण न यानविहारेण यथारो-मनं स तथा तेन 'अभिगमेणं'ति प्रतिपस्या 'अभिगच्छन्ति' तत् समीपं अभि
गच्छन्ति 'सचित्ताणंति पुष्पताम्बूलादीनां 'विउसरणयाए'त्ति 'व्यवसर्जनया' त्यागेन 'अचित्ताण ति वस्त्रमुद्रिकादी-1 नाम् 'अविउसरणयाए'त्ति अत्यागेन 'एगसाहिएण'ति अनेकोत्तरीयशाटकानां निषेधार्थमुक्तम् 'उत्तरासंगकर-10
~287~