SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-८] “भगवती शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०८] दीप अनुक्रम [१३१] ब्धियुक्तत्वेन सकलगुणोपेतत्वेन वा तदुपमाः, 'सद्धिति सार्द्ध सहेत्यर्थः 'संपरिकृताः' सम्यकपरिवारिताः परिकरभावेन परिकरिता इत्यर्थः पञ्चभिः श्रमणशतैरेव ॥ | तए णं तुगियाए नगरीए सिंघाडगतिगचउपचचरमहापहपहेसु जाव एगदिसाभिमुहा णिज्जायंति, तए णं ||3| लाते समणोवासया इमीसे कहाए लट्ठा समाणा हहतुट्ठा जाब सहावेंति २ एवं वदासी-एवं खलु देवाणु-15 प्पिया ! पासावञ्चेज्जा धेरा भगवंतो जातिसंपन्ना जाव अहापडिरूवं उग्गहं उम्पिण्हित्ता णं संजमेणं तवसा * अप्पाणं भावेमाणा विहरति, तं महाफलं खलु देवाणुप्पिया ! तहारूवाणं थेराणं भगवंताणं णामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ? जाव गहणयाए ?, तंग|च्छामो णं देवाणुप्पिया । धेरे भगवते वंदामो नमंसामो जाव पज्जुबासामो, एवं णं इह भवे वा परभवे वा ट्राजाव अणुगामियत्ताए भविस्सतीतिकट्ट अन्नमन्नस्स अंतिए एयमढे पडिसुणेति २ जेणेव सयाई २ गिहाई|| द तेणेव उवागच्छंति २ ण्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाई वत्थाई पवराई परिहिया अप्पमहग्धाभरणालंकियसरीरा सएहिं २ गेहेहिंतो पडिनिक्खमंति २त्सा एगयो मेलायति २ पायबिहारचारेणं तुंगियाए नगरीए मझमज्झेणं णिगच्छति २ जेणेव पुष्फवतीए चेहए तेणेच उचागच्छंति २ थेरे भगवते पंचविहेणं अभिगमेणं अभिगच्छंति, तंजहा-सचित्ताणं दवाणं विउसरणयाए १ अचित्ताणं दवाणं अविउसरणयाए २ एगसाडिएणं उत्तरासंगकरणेणं ३ चक्खुप्फासे अंजलिप्पग्ग FaParanaimaan unsony ~286~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy