SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०८] त्यागमः दीप अनुक्रम [१३१] व्याख्या- 'घर'त्ति श्रुतवृद्धाः 'रूवसंपन्न'त्ति इह रूपं-सुविहितनेपथ्यं शरीरसुन्दरता वा तेन संपन्ना-युक्ता रूपसंपन्नाः'लज्जा लाघ |२ शतके प्रज्ञप्तिः वसंपन्न'त्ति लज्जा-प्रसिद्धा संयमो वा लाघवं-द्रव्यतोऽल्पोपधित्वंभावतो गौरवत्यागः, ओयंसी'ति ओजस्विनों मानसावअभयदेवीया वृत्तिः१४ | टम्भयुक्ताः 'तेयंसी'ति 'तेजस्विनः' शरीरप्रभायुक्ताः वचंसी'ति 'वर्चस्विनः' विशिष्टप्रभावोपेताः 'वचस्विनो वा' विशिष्टव चनयुक्काजसंसी'ति ख्यातिमन्तः,अनुस्वारश्चैतेषु प्राकृतत्वात् , 'जीवियासमरणभयविप्पमुफत्ति जीविताशया मरणभ॥१३६॥ | येन च विप्रमुक्का येते तथा, इह यावत्करणादिदं दृश्य-तवष्पहाणा गुणप्पहाणा' गुणाश्च संयमगुणाः, तपःसंयमग्रहण चेह | तपःसंयमयोः प्रधानमोक्षाङ्गताभिधानार्थ, तथा 'करणप्पहाणा चरणप्पहाणा' तत्र करणं-पिण्डविशुयादि चरणं-व्रतश्रमणधर्मादि निग्गहप्पहाणा' निग्रहः-अन्यायकारिणां दण्डः 'निच्छयप्पहाणा' निश्चय:-अवश्यंकरणाभ्युपगमस्तत्त्वनिर्णयो वामहवप्पहाणा अज्जवप्पहाणा' ननु जितक्रोधादित्वाम्माईवादिप्रधानत्वमवगम्यत एव तरिक मार्दवेत्यादिना , उच्यते, || तत्रोदयविफलतोक्का मार्दवादिप्रधानत्वे तूदयाभाव एवेति, लाघवप्पहाणा' लाघव-क्रियासु दक्षत्वं 'खंतिष्पहाणा मुत्तिप्पहाणा एवं विजामतवेयबभनयनियमसच्चसोयप्पहाणा 'चारुपण्णा' सत्प्रज्ञाः 'सोही' शुद्धिहेतुत्वेन शोधयः सुहृदो वा-- मित्राणि जीवानामिति गम्यम, 'अणियाणा अप्पस्सुया अबहिल्लेसा सुसामण्णरया अच्छिद्दपसिणवागरणे'ति अग्छि1 द्राणि-अविरलानि निर्दषणानि वा प्रश्नव्याकरणानि येषां ते तथा, तथा 'कुत्तियावणभूय'त्ति कुत्रिक-स्वर्गमये- ॥१३६॥ पाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिक तत्संपादक आपणो-हहः कुत्रिकापणस्तजूताः सभीहितार्थसम्पादनल 5425 ~285
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy