SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग-८] “भगवती शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: * S प्रत सूत्रांक [१०७] दीप अनुक्रम [१३०] ACREAS55 येषां ते तथा, अनीालुताप्रतिपादनपरं चेत्थं विशेषणमिति, अथवा चियत्तोत्ति त्यक्तोऽन्तःपुरगृहयोः परकीययोयथाकथश्चित्प्रवेशो यैस्ते तथा, 'बहुर्हि इत्यादि, शीलवतानि-अणुव्रतानि गुणा-गुणवतानि विरमणानि-औचित्येन | रागादिनिवृत्तयःप्रत्याख्यानानि-पौरुष्यादीनि पौषधं-पर्वदिनानुष्ठानं तत्रोपवास:-अवस्थानं पौषधोपवासः,एषां द्वन्द्वोऽत|स्तैर्युक्ता इति गम्यम् । पौषधोपवास इत्युक्तं, पौषधं च यदा यथाविधं च ते कुर्वन्तो विहरन्ति तद्दर्शयन्नाह-चाउइसे त्यादि, इहोद्दिष्टा-अमावास्या 'पडिपुषणं पोसह ति आहारादिभेदाच्चतुर्विधमपि सर्वतः 'वस्थपडिग्गहकंबलपायपुंछणणं'ति इह पतबह-पात्रं पादप्रोञ्छनं-रजोहरण 'पी'त्यादि पीठम्-आसनं फलकम्-अवष्टम्भनफलक शय्यावसतिबृंहसंस्तारको वा संस्तारको-लघुतरः एषां समाहारद्वन्द्वोऽतस्तेन 'अहापरिग्गहिएहिं'ति यथाप्रतिपन्नने पुनसिं नीतैः॥ तेणं कालेणं २ पासावचिजा थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना बलसंपन्ना रूवसंपन्ना विणयसं| पन्ना णाणसंपन्ना दसणसंपन्ना चरित्तसंपन्ना लज्जासंपन्ना लाघवसंपन्ना ओयंसी तेयंसी वर्चसी जसंसी जि| यकोहा जियमाणा जियलोभा जियनिदा जितिंदिया जियपरीसहा जीवियासमरणभयविप्पमुका जाब कुत्तियावणभूता बहुस्सुया बहुपरिवारा पंचहि अणगारसएहिं सद्धिं संपरिबुडा अहाणुपुचि चरमाणा |गामाणुगामं दूइज्जमाणा सुहंसुहेणं विहरमाणा जेणेव तुंगिया नगरी जेणेव पुष्पवतीए चेहए तेणेव उवाग-1 छंति २ अहापडिरूवं उग्गहं गिणिहत्ता णं संजमेणं तवसा अप्पाणं भावेमाणे विहरंति ॥ (सू०१०८)। | तुन्गिका-नगर्या: श्रावका: ~284~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy