________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१०९]
गणति उत्तरासङ्गः-उत्तरीयस्य देहे भ्यासविशेषः 'चक्षुःस्पर्श' दृष्टिपाते 'एगत्तीकरणेणं ति अनेकत्वस्य-अनेकालम्बन-18 त्वस्य एकत्वकरणम्-एकालम्बनत्वकरणमेकत्रीकरणं तेन 'तिविहाए पजुवासणाए'त्ति, इह पर्युपासनात्रैविध्यं मनोवाकायभेदादिति ॥ | तए णं ते थेरा भगवंतो तेसिं समणोवासयाणं तीसे य महतिमहालियाए चाउजामं धम्म परिकहेंति जहा केसिसामिस्स जाच समणोवासियत्ताए आणाए आराहगे भवति जाव धम्मो कहिओ। तए ते समणोवासया घेराणं भगवंताणं अंतिए धम्मं सोचा निसम्म हट्ट तुट्ठ जाव हयहियया तिक्खुत्तो आयाहिणप्पयाहिणं करेंति २ जाच तिचिहाए पज्जुवासणाए पजुवासति २ एवं वदासी-संजमे थे भंते ! किंफले ? तवे णं भंते ! किंफले ?, तए णं ते घेरा भगवंतो ते समणोवासए एवं बदासी-संजमे थे अज्जो ! अणण्हयफले तवे चोदाणफले, तए णं ते समणोवासया धेरे भगवंते एवं वदासी-जतिणं भंते ! संजमे अणण्हयफले में तवे वोदाणफले किंपत्तियं णं भंते देवा देवलोएसु उववजंति, तत्व णं कालियपुत्ते नाम धेरेते समणोबासए
एवं वदासी-पुब्बतवेणं अजो। देवा देवलोएसु उववति, तत्थ णं मेहिले नाम थेरे ते समणोवासए एवं ४ शवदासी-पुब्वसंजमेणं अजो! देवा देवलोएसु उववजंति, तत्थ णं आणंदरक्खिए णामं धेरे ते समणोवासए ।
एवं वदासी-कम्मियाए अज्जो ! देवा देवलोएम उववजंति, तत्थ णं कासवेणामं धेरे ते समणोवासए एवं *वदासी-संगियाए अजो ! देवा देवलोएसु उववजंति, पुव्वत्तवेणं पुव्यसंजमेणं कम्मियाए संगियाए अनो:
दीप अनुक्रम [१३२]
ॐॐॐ
~288~