________________
आगम (०५)
[भाग-८] “भगवती
शतक [२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [५], मूलं [१०७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१०७]
व्याख्या- 1|| तए णं समणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमह २ बहिया प्रज्ञप्तिः जणवयविहारं विहरति । तेणं कालेणं २ तुंगिया नाम नगरी होत्था चण्णओ, तीसे णं तुंगियाए नगरीए अभयदेवी-18 पहिया उत्तरपुरच्छिमे दिसीभाए पुप्फवतिए नाम चेतिए होत्था, वण्णओ, तस्थ णं तुंगियाए नयरीए पहवे
उद्देशः५
का या वृत्तिः१]
|समणोवासया परिवसंति अवा दित्ता विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णा बहुधणयहुजायसव-दा श्रावकार ॥१३॥ * रयया आओगपओगसंपउत्ता विरुछड्डियविपुलभत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्स सू१०७
अपरिभूया अभिगयजीवाजीवा उपलद्धपुण्णपावा आसवसंवरनिजरकिरियाहिकरणबंधमोक्खकुसला असबाहेजदेवासुरनागसुवपणजक्खरक्खसकिनरकिंपुरिसगरुलगंधव्वमहोरगादीएहिं देवगणेहिं निग्गंधाओ पाव-IMG
यणाओ अणतिकमणिजा णिग्गंधे पावयणे निस्संकिया निकंखिया निव्वितिगिच्छा लट्ठा गहियट्ठा । | पुछियट्ठा अभिगयट्ठा विणिच्छियहा अद्विमिंजपेम्माणुरागरत्ता अयमाउसो । निग्गथे पावयणे अड्डे अयं परमढे सेसे अणट्टे असियफलिहा अवंगुयदुवारा चियत्तंतेउरघरप्पवेसा बहहिं सीलव्ययगुणवेरमणपञ्च
क्वाणपोसहोवयासेहि, चाउछसहमुदिपुण्णमासिणीसु पडिपुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे| हाफासुएसणिज्जेणं असणपाणखाइमसाइमेणं वस्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंथारएणं ओसह-18||
॥१३४॥ ट्राभसजेण प पडिलामेमाणा आहापडिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा विहरंति ॥ (स०१०७)||CI
'अहति आढ्या धनधान्यादिभिः परिपूर्णाः 'दित्त'ति दीक्षा:-प्रसिद्धाः दृप्ता वा-दर्पिताः 'विछिन्नविपुलभ-*
दीप अनुक्रम [१३०]
तुन्गिका-नगर्या: श्रावका:
~281~