SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१०४-१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०४१०६] 'एगजीवे णं भंते'इत्यादि, मनुष्याणां तिरश्चां च बीजं द्वादश मुहूर्तान यावद्योनिभूतं भवति, ततश्च गवादीनां शत-12 | पृथक्त्वस्यापि वीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यते, स च तेषां बीजस्वामिनां | | सर्वेषां पुत्रो भवतीत्यत उक्तम्-'उकोसेणं सयपुहुत्तस्सेत्यादि । 'सयसहस्सपुहुत्त'ति मत्स्यादीनामेकसंयोगेऽपि शतसहपृथक्त्वं गर्भे उत्पद्यते निष्पद्यते चेत्येकस्यैकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति, मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्त इति । इत्थीए पुरिसस्स य' इत्येतस्य 'मेहुणवत्तिए नाम संयोगे समुप्पज्जति' इत्यनेन सम्बन्धः, कस्यामसौ उत्पद्यते ? इत्याइ-कम्मकडाए जोणीए'त्ति नामकर्मनिवर्तितायां योनौ, अथवा कर्म-मदनोद्दीपको व्यापा४ रस्तत् कृतं यस्यां साकर्मकृताऽतस्तस्यां मैथुनस्य वृत्तिः-प्रवृत्तियस्मिन्नसौ मैथुनवृत्तिको मैथुनं वा प्रत्ययो-हेतुर्यस्मिन्नसौ स्वा|| थिंकेकप्रत्यये मैथुनप्रत्ययिकः 'नाम'ति नाम नामवतोरभेदोपचारादेतन्नामेत्यर्थः 'संयोगः संपर्कः, 'ते' इति स्त्रीपुरुषो 'दुह|ओ'त्ति उभयतः 'स्लेहरेतःशोणितलक्षणं 'संचिनुत:' सम्बन्धयतः इति ॥ 'मेहुणवत्तिए नाम संजोए'त्ति प्रागुक्तम् , | अथ मैथुनस्यैवासंयमहतुतामरूपणसूत्रम्-'रूयनालियं वत्ति रूतं-कर्पासविकारस्तभृता नालिका-शुषिरवंशादिरूपा | रूतनालिका ताम्, एवं बूरनालिकामपि, नवरं बूर-वनस्पतिविशेषावयवविशेषः, 'समभिद्धंसेज'त्ति रूतादिसमभिधंसनात्, इह चायं वाक्यशेपो दृश्य:-एवं मैथुनं सेवमानो योनिगतसत्त्वान् मेहनेनाभिध्वंसयेत्, एते च किल ग्रन्थान्तरे पश्चेन्द्रियाः श्रूयन्त इति, 'एरिसए ण'मित्यादि च निगमनमिति ॥ पूर्व तिर्यडमनुष्योत्पत्तिर्विचारिता, अथ देवो त्पत्तिविचारणायाः प्रस्तावनायेदमाह अनुक्रम [१२७ -१२९] ~280~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy