________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [५], मूलं [१०३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
उद्देशः५
प्रत सूत्रांक [१०३]]
या वृत्तिः
दीप अनुक्रम [१२६]
व्याख्या-IIP यः स कायभवस्था, स च कायभवस्थ इति, एतेन पर्यायेणेत्यर्थः, 'चउव्वीसं संवच्छराईति स्त्रीकाये द्वादश वर्षाणि ||3||२ शतके प्रज्ञप्तिः ॥४ास्थित्वा पुनर्मृत्वा तस्मिन्नेवात्मशरीरे उत्पद्यते द्वादशवर्षस्थितिकतया, इत्येवं चतुर्विशतिवर्षाणि भवन्ति । केचिदाहुःअभयदेवी- द्वादश वर्षाणि स्थित्वा पुनस्तत्रैवान्यबीजेन तच्छरीरे उत्पद्यते, द्वादशवर्षस्थितिरिति ।
| उदकतिर्यएगजीवे गं भंते ! जोणिए बीयम्भूए केवतियाणं पुत्तत्ताए हव्वमागच्छा, गोयमा ! जहनेणं इकस्स १०१ ॥१३॥ वा दोण्हं वा तिण्हं वा, उक्कोसेणं सयपुहुत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छति (सू०१०४)। एगजी-1
कायमवस्थ वस्स भंते ! एगभवग्गहणेणं केवइया जीवा पुत्तत्ताए हव्वमागच्छंति ? गोयमा ! जहन्नेर्ण इकोता बीजकावा दो वा तिन्नि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवा णं पुत्तत्ताए हवमागच्छति, से केणद्वेणं भंते ! एवं || ली १०२बुच्चइ-जाव हव्वमागच्छइ, गोयमा । इत्थीए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए नाम सं-१०३पुत्रबी जोए समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति २ तत्थ णं जहन्नेणं एको वा दो वा तिपिण वा उक्कोसेणं सय-काज बीजपुत्रा का सहस्सपुहत्तं जीवाणं पुत्तत्साए हव्वमागकछंति, से तेणटेणं जाव हव्यमागकछह (सू०१०५)। मेहुणे णं||
मा १०४ला भंते ! सेवमाणस्स केरिसिए असंजमे कजह?, गोयमा 1 से जहानामए केह पुरिसे रूयनालियं वा चूरना-IRI.
१०५-१०६ लियं वा तत्तेणं कणएणं समभिधंसेज्जाएरिसएणं गोयमा! मेहुणं सेवमाणस्स असंजमे कज्जा, सेवं भंते ! सेवं शाभंते ! जाव विहरति ।। (सू०१०६)॥
॥१३॥ * एगभबग्गहणेणं प्र०
~279~