SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [५], मूलं [१००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [१०० दीप अनुक्रम [१२३] भिरूवे' मनोज्ञरूपः 'पडिरूवेत्ति द्रष्टारं २ प्रति रूपं यस्य स तथेति, एकेनैकदैक एव वेदो वेद्यते, इह कारणमाहBI'पत्थी इत्विवएणमित्यादि ॥ परिचारणायां किल गर्भः स्यादिति गर्भप्रकरणं. तत्र उद्गगम्भे णं भंते ! उद्गगम्भेत्ति कालतो केवचिरं होइ ?, गोपमा ! जहनेणं एक समयं उफोसेणं छ-16 ॥म्मासा ॥ तिरिक्खजोणियगम्भे गं भंते । तिरिक्खजोणियगम्भेसि कालओ केवचिरं होति ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अह संवच्छराई ॥ मणुस्सीगम्भे णं भंते ! मणुस्सीगन्भेसि कालओ केवचिरं होह, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं बारस संवाछराई। (सू०१०१)॥ ___ 'उद्गगम्भे गं' कचित् 'दगगठभे गं'ति एश्यते, तत्रोदकगर्भ:-कालान्तरेण जलमवर्षणहेतुः पुनलपरिणामः, तस्य | चावस्थानं जघन्यतः समयः, समयानन्तरमेव प्रवर्षणात्, उत्कृष्टतस्तु षण्मासान, षण्णां मासानामुपरि वर्षणात् , अयं च मार्गशीर्षपौषादिषु वैशाखान्तेषु सन्ध्यारागमेघोत्पादादिलिङ्गो भवति, बदाह-"पीपे समार्गशीर्षे सन्ध्यारागोड-टी म्युदाः सपरिवेषाः । नात्यर्थं मार्गशिरे शीतं पोपेऽतिहिमपातः॥१॥" इत्यादि । | कायभवत्थे णं भंते ! कायभवत्थेत्ति कालओ केवचिरं होह, गोयमा ! जहन्नेणं अंतोमुटुर्स उकोसेणं चउन्धीसं संवच्छराई । (सू०१०२)। मणुस्सपंचेदियतिरिक्खजोणियबीए णं भंते ! जोणियन्भूए केवतियं कालं संचिठ्ठा, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं पारस मुटुत्ता ॥ (सू०१०३)॥ 'कायभवत्थे णं भंते'इत्यादि, काये-जनन्युदरमध्यव्यवस्थितनिजदेह एव यो भवो-जन्म स कायभवस्तत्र तिष्ठति SAREaratunintamatkand ~278~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy