________________
आगम
(०५)
प्रत
सूत्रांक
[१०० ]
दीप
अनुक्रम [१२३]
[भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:)
शतक [२], वर्ग [-], अंतर् शतक [-], उद्देशक [५], मूलं [ १०० ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीयावृत्तिः १
॥ १३२ ॥
जुंजिय'त्ति 'अभियुज्य' वशीकृत्य आश्लिष्य वा 'परिचारयति' परिभु णो 'अप्पणचियाओ'ति आत्मीयाः 'अप्पणामेव अप्पाणं विउब्विय'त्ति स्त्रीपुरुषरूपतया विकृत्य, एवं च स्थिते - 'परउत्थियवत्तवया णेयव्य'त्ति एवं चेयं | ज्ञातव्या- 'जं समयं इत्थिवेयं वेएइ तं समयं पुरिसवेयं वेएइ जं समयं पुरिसवेयं वेएइ तं समयं इस्थिवेयं वेएइ, इत्थि - वेयस्स वेयणयाए पुरिसवेयं वेएइ पुरिसवेयस्स वेयणयाए इत्थीवेयं वेएर, एवं 'खलु एगेऽविय णमित्यादि । मिथ्यात्वं चैषामेवं स्त्रीरूपकरणेऽपि तस्य देवस्य पुरुषत्वात् पुरुषवेदस्यैवैकत्र समये उदयो न स्त्रीवेदस्य, स्त्रीवेदपरिवृत्या वा स्त्रीवेदस्यैव न पुरुषवेदोदयः, परस्परविरुद्धत्वादिति । 'देवलोएस' त्ति देवजनेषु मध्ये 'उववत्तारो भवति'त्ति प्राकृतरौल्या उपपत्तारो भवन्तीति दृश्यं, 'महिहिए' इत्यत्र यावत्करणादिदं दृश्यम् -'महज्जुइए महाबले महायसे महासोक्ले महाणुभागे हारविराइयवच्छे कडयतुडियर्थभियभुए' त्रुटिका - बाहरक्षिका 'अंगयकुंडलमहगंड कण्णपीढधारी' अङ्गदानि| बाह्राभरणविशेषान् कुण्डलानि कर्णाभरणविशेषान् मृष्टगण्डानि च - उल्लिखितकपोलानि कर्णपीठानि - कर्णाभरणविशेषान् धारयतीत्येवंशीलो यः स तथा, 'विचित्तहत्थाभरणे विचित्तमालाम उलिम उडे' विचित्रमाला च- कुसुमाग् मौलौमस्तके मुकुटं च यस्य स तथा, इत्यादि यावत् 'रिद्धीए जुईए पभाए छायाए अच्चीए तेएणं लेसाए दस दिसाओ उजोवेमाणेत्ति तत्र ऋद्धिः - परिवारादिका युतिः- इष्टार्थसंयोगः प्रभा - यानादिदीहिः छाया-शोभा अचिः-शरीरस्थरत्नादि - ॥१३२॥ | तेजोज्वाला तेजः-शरीराचिः लेइया- देहवर्णः, एकार्था वैते, उद्योतयन् प्रकाशकरणेन 'पभासेमाणे ति 'प्रभासयन्' | शोभयन्, इह यावत्करणादिदं दृश्यम् -'पासाइए' द्रष्टृणां चित्तप्रसादजनकः 'दरिसणिज्जे' यं पश्यच्चक्षुर्न श्राम्यति 'अ
For Pale Only
२ शतके
उद्देशः ५ एकवेदवेदनाधिकारः सू १००
~277~