________________
आगम (०५)
[भाग-८] “भगवती
शतक [२], वर्ग [-], अंतर्-शतक [-1, उद्देशक [५], मूलं [१०७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१०७]
दीप अनुक्रम [१३०]
वणसयणासणजाणवाहणाइण्णा' विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रचुराणि भवनानि-गृहाणि शयनासनयानवाहनैराकीर्णानि येषां ते तथा, अथवा विस्तीर्णानि-विपुलानि भवनानि येषां, ते शयनासनयानवाहनानि चाकीर्णानिगुणवन्ति येषां ते तथा, तन्त्र यानाच्यादि वाहन तु-अश्वादि, 'यहुधणबहुजायस्वरयया बहु-प्रभूतं धनं-गणिमा-12 दिक तथा बहु एव जातरूपं-सुवर्ण रजतं च-रूप्य येषां ते तथा, 'आओगपओगसंपउत्सा' आयोगो-द्विगणादि| वृद्ध्यार्थप्रदानं प्रयोगश्च-कलान्तरं तौ संप्रयुक्ती-व्यापारितौ यैस्ते तथा, 'विच्छड्डियविउलभत्तपाणा' विच्छदित-विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेषसम्भवात् विच्छर्दितं वा-विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासीदासगोमहिसगवेलगप्पभूया' बहवो दासीदासा येषां ते गोमहिषगवेलकाश्च प्रभूता येषां ते तथा, गवे-18| लका-उरचाः, 'बहुजणस्स अपरिभूया' बहोर्लोकस्यापरिभवनीयाः, 'आसवे'त्यादी क्रिया:-कायिक्यादिकाः 'अधिकरणं गत्रीयन्त्रकादि 'कुसल'त्ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, 'असहेज्जेत्यादि, अविद्यमान साहाय्यं-12 परसाहायकम् अत्यन्तसमर्थत्वाधेषां तेऽसाहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेनासाहाय्या-18 आपद्यपि देवादिसाहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः अथवा पाषण्डिभिः प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिघातसमर्थत्वाजिनशासनात्यन्तभावितत्वाति,
तत्र देवा-पैमानिकाः 'असुरे'ति असुरकुमाराः 'नाग'त्ति नागकुमारा, उभयेऽप्यमी भवनपतिविशेषाः, 'सुवण्ण'त्ति & सद्वर्णाः ज्योतिष्काः यक्षराक्षसकिंनरकिंपुरुषा:-व्यन्तरविशेषाः 'गरुल'त्ति गरुडध्वजाः सुपपर्णकुमारा:-भवनपतिवि
SS
CRESS
| तुन्गिका-नगर्या: श्रावका:
~282~