________________
आगम (०५)
[भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:)
शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [४], मूलं [९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
२ शतके
है इन्द्रियाधि
प्रत सूत्रांक [९९]
व्याख्या- यभागो विषयः, उत्कर्षतस्तु श्रोत्रस्य द्वादश योजनानि, चक्षुषः सातिरेक लक्षं, शेषाणां च नव योजनानीति, 'अणगारे'।
त्ति अनगारस्य समुद्घातगतस्य ये निर्जरापुद्गलास्तान्न छद्मस्थो मनुष्यः पश्यतीति, 'आहार'त्ति निर्जरापुद्गलानारका- उद्देशः४ अभयदेवीया वृत्तिः ॥५
दयो न जानन्ति न पश्यन्ति आहारयन्ति चेत्येवमादि बहु वाच्यम् । अथ किमन्तोऽयमुद्देशकः ? इत्याह-यावदलोकः' अलोकसूत्रान्तः, तच्चेदम्-'अलोगे णं भंते ! किण्णा फुडे कइहिं वा कारहिं फुडे !, गोयमा ! नो धम्मस्थि
कारः सू९९ ॥१३॥ कारणं फुडे जाव नो आगासस्थिकारणं फूडे आगासत्थिकायस्स देसेणं फुडे आकासस्थिकायस्स पएसेहिं फुडे नो पुढ-10
विकाइएणं फुडे जाव नो अद्धासमएणं फुडे एगे अजीवदवदेसे अगुरुलहुए अणंतेहिं अगुरुलहुयगुणेहिं संजुसे सपागासे अणंतभागूणे'त्ति । नालोको धर्मास्तिकायादिना पृथिव्यादिकायैः समयेन च स्पृष्टो-व्याप्तः, तेषां तत्रासरवात्, आकाशास्तिकायदेशादिभिश्च स्पृष्टः, तेषां तत्र सत्त्वात् , एकश्चासावजीवद्रव्यदेशः, आकाशद्रव्यदेशत्वात्तस्येति ॥ द्वितीयशते | चतुर्थः ॥२-४॥
दीप अनुक्रम [१२२]
KARERAKAR
अनन्तरमिन्द्रियाण्युक्तानि, तद्वशाच्च परिचारणा स्यादिति तन्निरूपणाय पञ्चमोद्देशकस्येदमादिसूत्रम्
अण्णउत्थिया णं भंते ! एवमाइक्खंति भासंति पन्नति परवेति, तंजहा-एवं खलु नियंठे कालगए स-|| माणे देवभूएणं अप्पाणेणं से णं तत्थ णो अन्ने देधे नो अन्नेसि देवाणं देवीओ अहिजंजिय २ परियारेइ १ | ४ाणो अप्पणचियाओ देवीओ अभिजुंजिय २ परियारेइ २ अप्पणामेव अप्पाणं विउब्बिय २ परियारेइ ३|
॥१३१॥
अत्र द्वितीय-शतके चतुर्थ-उद्देशक: समाप्त: अथ द्वितीय-शतके पंचम-उद्देशक: आरभ्यते
~275~