SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आगम (०५) प्रत सूत्रांक [९] दीप अनुक्रम [१२२] [भाग- ८] “भगवती”- अंगसूत्र -५/१ (मूलं + वृत्ति:) शतक [२], वर्ग [−], अंतर्-शतक [-], उद्देशक [४], मूलं [९९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः तृतीयोदेशके नारका उक्ताः, च पञ्चेन्द्रिया इतीन्द्रियप्ररूपणाय चतुर्थोद्देशकः, तस्य चादिसूत्रम् - कति णं भंते! इंदिया पनन्ता 23, गोयमा ! पंचिदिया पत्ता, तंजा-पढमिलो इंदिउसो नेयब्बो, संठाणं बालं पोहत्तं जाव अलोगो ( सू० ९९ ) ॥ इंदिउसो । २-४ ॥ 'पढमिल्लो इंदियउद्देसओ नेयच्चो त्ति प्रज्ञापनायामिन्द्रियपदाभिधानस्य पञ्चदशपदस्य प्रथम उद्देशकोऽत्र 'नेतव्यः' अध्येतव्यः, तत्र च द्वारर्गाथा - "ठाणं बालं पोहत्तं कइपएसओगाढे । अप्पा बहुपुपविहविसय अणगार आहारे ॥ १ ॥ इहू च सूत्र पुस्तकेषु द्वारत्रयमेव लिखितं, शेषास्तु तदर्था यावच्छब्देन सूचिताः, तत्र संस्थानं श्रोत्रादीन्द्रि प्रयाणां वाच्यं तच्चेदं श्रोत्रेन्द्रियं कदम्बपुष्पसंस्थितं चक्षुरिन्द्रियं मसूरकचन्द्रसंस्थितं मसूरकम् - आसनविशेषश्चन्द्रः - शशी, अथवा मसूरकचन्द्रो-धान्यविशेषदलं, घ्राणेन्द्रियमतिमुक्तकचन्द्रकसंस्थितम्, अतिमुक्तचन्द्रकः- पुष्पविशेषदलं, | रसनेन्द्रियं क्षुरप्रसंस्थितं स्पर्शनेन्द्रियं नानाकार, 'वाह'ति इन्द्रियाणां वाहस्यं वाच्यं तच्चेदं सर्वाण्यङ्गलासत्येय भागबाहल्यानि, 'पोहत्तं'ति पृथुत्वं तच्चेदं श्रोत्रचक्षुर्माणानामङ्गुला सध्यभागो जिह्वेन्द्रियस्याङ्गुल पृथक्त्वं स्पर्शनेन्द्रियस्य च शरीरमानं, 'कइपएस' त्ति अनन्तप्रदेशनिष्पन्नानि पञ्चापि 'ओगाढे' त्ति असतेयप्रदेशावगाढानि, 'अप्पाबहु ति सर्वस्तोकं चक्षुरवगाहतस्ततः श्रोत्रघाणरसनेन्द्रियाणि क्रमेण सङ्ख्यातगुणानि ततः स्पर्शनं त्वसम्यगुणमित्यादि 'पुट्ठ पविति श्रोत्रादीनि चक्षूरहितानि स्पृष्टमर्थं प्रविष्टं च गृह्णन्ति 'विसयन्ति सर्वेषां जघन्यतोऽङ्गुलस्यासत्ये १ श्रोत्राणेन्द्रिये क्रमेण सङ्ख्यातगुणे ततो रसनेन्द्रियं संख्येयगुणं ततः स्पर्शनं सङ्ख्येयगुणमित्यादि । यद्यपिं चक्षुषोऽङ्गुलंस्य संख्येयभागो विषयः अर्वावनुपलब्धिस्तथापि अत्र सर्वेषां सामान्येन ग्रहणात् जपन्यस्य तेषां असंख्येयभागस्य भावात् असंख्येयेति || Education International अथ द्वितीय-शतके चतुर्थ-उद्देशकः आरभ्यते For Parts Only ~274~ war
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy