SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [९८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [९८] गाथा व्याख्या- 'कइणभंते ! पुढवीओ'इत्यादि, इहच जीवाभिगमे नारकद्वितीयोद्देशकार्थसहगाथा-"पुढवी ओगाहित्ता निरया २ शतके प्रज्ञप्तिः संठाणमेव बाहलं । विक्खंभपरिक्खेयो वण्णो गंधो य फासो य ॥१॥" सूत्रपुस्तकेषु च पूर्वाद्धमेव लिखितं, शेषाणां उद्दशा . अभयदेवीविवक्षितार्थानां यावच्छब्देन सूचितत्वादिति, तत्र 'पुढवित्ति पृथिच्यो वाच्याः, ताश्चैवम्-'कइणं भंते ! पुढवीओ पाण पृथ्व्यधिया वृत्तिः१ कार:सू९८ माताओ?, गोयमा ! सत्त, तंजहा-रयणप्पमेत्यादि, ओगाहिता निरय'त्ति पृथिवीमवगाह्य कियहरे नरकाः इति || ॥१३०॥ वाच्य, तत्रास्यां रलप्रभायामशीतिसहस्रोत्तरयोजनलक्षवाहल्यायामुपर्येक योजनसहस्रमवगाह्याधोऽप्येक वर्जयित्वा त्रिंश सरकलक्षाणि भवन्ति, एवं शर्कराप्रभादिषु यथायोगं वाच्यं, 'संठाणमेव'त्ति नरकसंस्थानं वाच्य, सत्र ये आवलिका-115 प्रविष्टास्ते वृत्तास्यनाश्चतुरश्राश्च, इतरे तु नानासंस्थानाः, 'चाहल्लं'ति नरकाणां चाहल्यं वाच्यं, तच त्रीणि योजनसह माणि, कधम् ?, अध एक मध्ये शुषिरमेकमुपरि च सङ्कोच एकमिति, 'विक्खंभपरिक्खेवोत्ति एतौ वाच्यौ, तत्र || & सन्यासविस्तृतानां सङ्ग्यातयोजन आयामो विष्कम्भः परिक्षेपश्च, इतरेषां वन्यथेति । तथा वर्णोदयो वाच्याः, ते चात्य-15 न्तमनिष्टा इत्यादि बहु वक्तव्यं यावदयमुद्देशकान्तः, यदुत-'किं सव्वपाणा ?'इत्यादि, अस्य चैवं प्रयोग:-अस्थां रक्षप्रभायां त्रिंशन्नरकलक्षेषु किं सर्वे प्राणादय उत्पन्नपूर्वाः, अत्रोत्तरम्-'असई ति असकृद्-अनेकशः, इदं च वेलाद्वया ॥१३०॥ दावपि स्थादतोऽत्यन्तबाहुल्यप्रतिपादनायाह-'अदुव'त्ति अथवा 'अणंतखुत्तोत्ति 'अनन्तकृत्वा' अनन्तवारानिति ।। द्वितीयशते तृतीयः ॥२-३ ॥ दीप 54534% 15 अनुक्रम [११९-१२१] अत्र द्वितीय-शतके तृतीय-उद्देशकः समाप्त: ~273~
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy