SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (०५) [भाग- ८] “भगवती"-अंगसूत्र-५/१(मूलं+वृत्ति:) शतक [२], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [९७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [९७] दीप अनुक्रम [११८] वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयति यथासूक्ष्मांश्चादत्ते, यथोक्तम्-"वेउवियसमुग्याएणं समोहणइ २४ संखेज्जाई जोयणाई दंडं निसिरह २ अहाबायरे पोग्गले परिसाडेइ अहासुहुमे पोग्गले आइयई"त्ति, एवं तैजसाहारकदो समुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन तु समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, एतेषु च सर्वे-16 प्वपि समुद्घातेषु शरीराजीवप्रदेश निर्गमोऽस्ति, सर्वे चैतेऽन्तर्मुहूर्तमानाः, नवरं केवलिकोऽष्टसामयिका, एते चैके|न्द्रियविकलेन्द्रियाणामादितस्त्रयो, वायुनारकाणां चत्वारः, देवानां पञ्चेन्द्रियतिरश्चां च पञ्च, मनुष्याणां तु सप्तेति ॥ द्वितीयशते द्वितीय उद्देशकः ॥२-२॥ m ere--- अथ तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-द्वितीयोद्देशके समुद्घाताः प्ररूपिताः, तेषु च मारणान्तिकसमुद्पातः, तेन च समबहताः केचित्पृथिवीपुत्पद्यन्त इतीह पृथिव्यः प्रतिपाद्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्-.. ___कति णं भंते ! पुढवीओ पन्नत्ताओ, जीवाभिगमे नेरइयाण जो वितिओ उद्देसो सो नेयव्यो, पुढविंद ओगाहित्ता निरया संठाणमेव पाहल्लं। [विक्खंभपरिक्खेवो वपणो गंधो य फासो य॥१॥] जाप किं सब्वपाणा उबवण्णपुब्बा ?, हंतागोयमा असतिं अदुवा अणंतखुत्तो (सू०९८) ॥ पुढवी उऐसो ॥२-३॥ १-वैक्रियसमुद्घातेन समवहन्ति समवहस्य सख्येयानि योजनानि यावद्दण्डं निःसृजति निःसज्य च यथायादरान् पुद्गलान् परिशा| टयति यथासूक्ष्मान् पुद्गलानादते ।। कर अत्र द्वितीय-शतके द्वितीय-उद्देशकः समाप्त: अथ द्वितीय-शतके तृतीय-उद्देशक: आरभ्यते ~272
SR No.035008
Book TitleSavruttik Aagam Sootraani 1 Part 08 Bhagavati Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages592
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy